SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [प्र. १ का.] प्राचीमेकशूलां प्रतीचीमितराम् ॥२॥ एक लमग्रं यस्याः सेयमेकश ला, तां-शाखां, प्राची प्रागाँ प्रहरति । इतरां विशाखां प्रतीची प्रहरति ॥ ॥२॥॥ अवद्यन्त्यवदानानि साङ्गभ्यः ॥३॥ अवदीयन्ते, इत्यवदानानि मांसा न्यभिधीयन्ते। प्रकृतस्य पशो: अवदानानि मांसानि अवद्यन्ति सुरेणोद्धरन्ति। बहुवचनादनियतः कती । कुतोऽवद्यन्ति ? । साङ्गेभ्यः "ह जिहा क्रोड़ मक्थीनि यकृद्धको गुदं स्तनाः । श्रोणिः स्कन्धसटा पार्श्व पश्वङ्गानि प्रचक्षते । एकादशानामङ्गानामवदानानि संख्यया । पार्श्वस्थ वृक्कमक्योश्च द्वित्वादाश्चतुर्दश” । इत्युक्तलक्षणेभ्यः। ननु, सर्वग्रहणं किमर्थम् ? । ___ "हृदयं जिका कोई मव्यसक्थि पार्श्वनड़क पार्श्व च । यकृदथ वृक्की च गुदं दक्षिणश्रोणि रितरा नाभिः” । इति वचनान्तरोतानामङ्गानामेवावदानानामिह ग्रहणं माभूत, किन्तु सर्वेषाम्-इत्येतदर्थमिति ग्रहाण ॥ ॥ ३ ॥०॥ सवाङ्गेभ्यः, इत्यस्यापवादमाह, अन्यत्र वामाच सक्नः लोम्नश्च ॥ ४ ॥ सक्थि उरुः । क्लोम तिलकम् । वकादूई पिपासास्थानं लोम, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy