SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [३] प्र. १० का . ] www.kobatirth.org ह्यसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir “पृथक्कपालान् कुर्वीत अपूपान एकाविधे।" 1 ५६५ इति ॥ ० ॥ १२ ॥ ● ॥ कपालप्रसङ्गात् पुरोडाशधर्माणामपि प्रसङ्गं कश्चिदाशङ्गीत, श्रत स्तन्निषेधार्थमाह मन्त्रानित्यौहाहमानिः ॥ १३ ॥ श्रमन्त्रान् मन्त्ररहितानष्टात्रपूपानित्याद्वाहमानिराचार्थी मन्यते ॥ ० ॥ १३ ॥ ० ॥ अपूपानां प्रमाणेनेव कपालानामपि प्रमाणं सेत्स्यति - इत्यभिप्रायेणापूपानामेव प्रमाणमुपदिशति - त्रैयम्बकप्रमाणान् ॥ १४ ॥ -- 19 श्रष्टावपूपान् श्रपयति, - इति सम्बध्यते । त्र्यम्बक प्रमाणान् करतलप्रमाणान्—इत्यर्थः । तथा चोकम् । “त्रैयम्बकं करतलम् "ह्यासंग्रहातं प्रमाणमपि द्रष्टव्यम् । इति । एतस्य पुनरसम्भवे तथाच गृह्मासंग्रहः । “चतुर्मुष्टिश्वरुः कार्य्यश्चतुर्णामुत्तरोऽपि वा । कपालस्य प्रमाणेन अपूपानष्टकाविधो । चतुभगं पाणितलात् कपालं याज्ञिका विदुः । पृथक्-कपालान् कुर्व्वीत श्रपूपानष्टकाविधो” । दूति ॥ ० ॥ १४ ॥ ० ॥ 4 F 2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy