SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३ प्र. १. का.] ग्टह्य सूत्रम् । ५७ कथं ज्ञायते ?। कर्त्तव्यचोदनायां फलाश्रवणात्। अधिकारवेलायां तदनुपदेशाच्च । यदि पुनरटका पुष्टिकर्म, इति कुर्यात् , तईि रात्रिमत्रन्यायेन सन्निहिततरं पुष्टिफलमेव कामयमान स्तामधिकरोति, इत्यपि कस्यचिदाशङ्का स्यात्। मा माभूदिति खल्वाचार्यः अष्टका रात्रिदेवता पुष्टिकम्म, दूति व्यत्यासेन प्रयते। काम्यतैवाष्टकानां कुतो न स्यात् ?। व्यत्यासेन फलवादाम्नानानित्यत्वावगतेरिति ब्रूमः । नित्यप्रकरणेचोपदेशात्। नित्यानां हि श्रवणाकादीनां प्रकरणे अष्टका उपदिश्यते। तस्मात सापि नित्या भवितु महति। तथा गौतमेनापि नित्यानामेव पुरुषसंस्काराणां मध्ये,-"अटका पार्वणश्राद्ध श्रावण्याग्रहायणोचैयाश्वयुजो"-इत्यरका सुत्रिता । कर्मप्रदीपोप्याह । "संस्काराः पुरुषस्यैते स्मर्य्यन्ते गौतमादिभिः । अतोऽयकादयः कार्या: सर्वे कालक्रमोदिताः”। इति । उपदेशादेव सर्वेषामविशेषेण करणे सिद्धे पुनः करणेोपदेशोऽवश्यंकरणमेव बोधयति । अष्टका दिपक्रमे तदकरणे दोषश्रवणाच्च । तथा चोक्तम् । “यस्त्वाधायानिमालस्याद्देवादीभिरिष्टवान् । निराकाऽमरादीनां स विज्ञेयो निराकृतिः” । इति। तस्मादष्टका नित्येति सिद्धम्। अत्राह। यदि नामाष्टका नित्या, तर्हि पुष्टिकापि कथं भवति ? । उच्यते। अस्तु नाम नित्या, काम्यापि भविष्यति । कस्मात ?। फलोपदेश स्थार्थवत्वात् । यद्दा । फलवाद एवायमष्टका स्ताति, न पुनः फलमय 422 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy