SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीय-गृह्यसूत्रे तृतीयप्रपाठके दशमी काहिका । श्रथेदानीमष्टकाकर्भ प्रस्तूयते - Acharya Shri Kailassagarsuri Gyanmandir 11011 11011 मा खल्वियमष्टका, - अष्टका रात्रिदेवता ॥ १ ॥ अष्टका - इत्येकवचनमधिकारार्थम् । उपरिष्टादष्टकाबहुत्वस्योपदेशात् । तथाच, या काचिदएका वक्ष्यमाणा सा सर्व्वऽपि रात्रिदेवता प्रत्येतव्या न पुनरानन्तर्य्यद पूपाष्टकैव । रात्रि देवता यस्याः सेयं राचिदेवता श्रष्टका, कर्त्तव्या - इति सूत्रशेषः ॥ पुष्टिकर्म ॥ २ ॥ " पुष्टये फलाय क्रियते, इति पुष्टिक । श्राह । ननु परस्तादप्यष्टकादेवताः स्वत्रयिष्यन्ते, तत् किमिति पुष्टिक, – इति मध्ये - चित्वा रात्रिदेवतायाः सूत्रयिष्यमाणानाञ्च देवतानां व्यवायः क्रियते ? । उच्यते । श्रष्टका राचिदेवता, - इति निर्व्विशेषितमएकाकीपदिश्य, पुष्टिक, इति परतः कुर्व्वन् नित्यत्वमस्यादशयति । कथं नाम ? | रात्रिदेवता अष्टका कर्त्तव्या, पुष्टि: फलमप्यस्या एव भवति, न पुनः पुष्टिकाम एवाष्टका स्वधिक्रियते । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy