SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८२ www.kobatirth.org [३ प्र. ९ का . ] तस्मिन्नहतान्यास्तरणान्यास्तीर्य दक्षिणता गृह पति रूपविशति ॥ १५ ॥ ॥ ० ॥ १५ ॥ ० ॥ तस्य चोन्तरतः, - Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं तस्मिन् स्वस्तरे अहतान्यखण्डितानि श्रस्तरणानि कम्बलादीनि आस्ती, दक्षिणतः - स्वस्तरस्य दक्षिणे भागे, ग्टहपतिरुपविशति ॥ अनन्तरा अवरे यथाज्येष्ठम् ॥ १६ ॥ अवरे कनिष्ठा, अनन्तराः श्रव्यवहिताः सन्तो यथाज्येष्ठं ज्येष्ठानुक्रमेणेोपविशन्ति । यो यो ज्येष्ठः स स ग्टहपतेरनन्तरो यथा 1 स्यादित्यर्थः । पवं वा, -- अनन्तरा श्रव्यवहिताः - एकपाकेोपजीविनः तद्ग्टच्ह्या इत्येतत् । तदेवम्भूता श्रवरे यथाज्येष्ठमुपविशन्ति ॥ ० ॥ १६ ॥ ० ॥ तेषामप्युत्तरतः,— अनन्तराश्च भार्य्याः सजाताः ॥ १७ ॥ अनन्तराः,—इत्युक्तार्थम् । भाया: गृहपतिप्रभृतीनां पत्न्यः सजाताः सापत्या उपविशन्ति । जातमपत्यम् । चशब्दः उपवेशनक्रम विशेषद्योतनार्थः । कथं नाम ? । येन क्रमेण ग्टहपतिप्रभृतय उपविष्टाः, तेनैव क्रमेण तेषां भायी श्रप्युपविशेयुः । श्रपत्यान्यपि स्वस्याः स्वस्या मातुरुत्सङ्गे उत्तरतो वा उपविशेयुः, इति । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy