________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् ६९१ तुम्हे ममं देवाणुप्पिया ! जीवियाओ ववरोवेह, मंसं च सोणियं च आहारेइ, आहारित्ता, तेणं आहारेणं अबिद्धत्था समाणा तओ पच्छा इमं अग्गामियं अडविं णित्थरिहिह, रायगिहं च संपावेहिह, मित्तणाइ० य अभिसमागच्छिहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तएणं से जेट्रपुत्ते धण्णेणं सत्थवाहेणं एवं वुत्ते समाणे धणं सत्थवाहं वयासीतुब्भे णं ताओ ! अम्हे पिया गुरुजण य देवभूया ठावगा पइ. टावगा संरक्खगा संगोवगा तं कहणणं अम्हे ताओ! तुब्भे जोवियाओ ववरोवेमो, तुम्भे णं मंसं च सोणियं च आहारेमो ? तं तुम्भे णं तातो! ममं जीवियाओ ववरोवेह, मंसं च सोणियं च आहारेह, अग्गामियं अडविं णित्थरह, तं चेव सव्वं भणइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह । तएणं धणं सत्थवाहं दोच्चे पुत्ते एवं क्यासी-मा णं ताओ! अम्हे जेटं भायरं गुरुदेवयं जीवियाओ ववरोवेमो, तुब्भे णं ताओ ! ममं जीवियाओ ववरोवेह जाव आभागी भविस्सह । एवं पंचमे पुत्ते तएणं से धपणे सत्थवाहे पंचण्हं पुत्ताणं हियइच्छियं जाणित्ता, तं पच पुत्ते एवं वयासी-मा णं अम्हे पुत्ता ! एगमावजीवियाओ ववरोवेमो, एसणं सुंसुमाए दारियाए णिप्पाणे णिच्चेठे जाव विप्पजढे, तं सेयं खल पुत्ता ! अम्हे सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तएणं अम्हे तेणं आहारेणं अविद्ध; स्थासमाणा रायगिहं संपाउणिस्सामो। तएणं तं पंच पुत्ता
For Private and Personal Use Only