SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 १५४ शाताधर्मकथासूत्रे यत्तस्माद् यदि खल्वहमेतद् शारदिकं ' थंडिलंसि ' स्थण्डिले = भूमौ सर्व निसिरामि' निस्सृजामि= परिष्ठापयामि, ' तोणं ' तर्हि खलु बहूनां प्राणानां= प्राणाः सन्त्येषामिति प्राणाः प्राणवन्तस्तेषां तथाभूतानां जीवानां तत् तस्माद् श्रेयः श्रेयस्करं खलु ममेदं शारदिकं तिक्तकटुकालायुकं यावत् - स्नेहावगाढं स्वयमेव आहारयितुं भोक्तुम्, ममेव ' एएण' एतेन तिक्ततुम्बकाहारेण 'सरीरेणं' शरीरं खलु ' णिज्जाउ' निर्यातु - निर्गच्छतु नश्यतु 'त्तिकट्टु ' इति कृत्वा इति मनसि निधाय एवम् अनेन प्रकारेण संप्रेक्षते पुनः पुनर्विचारेण शरीरनिर्याणं कर्त Acharya Shri Kailassagarsuri Gyanmandir TP ai सहस्साई बबरोविज्जंति, तं जणं अहं एवं सालहयं थंडलंसि सबं निसिरामि तणं बहुणं पाणाणं ४ वह कारणं भविस्सइ तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेसए) इस तरह पिपीलिकाओ की विराधना, देखकर धर्मरूचि अनगार को इस प्रकार आध्यात्मिक यावत् मनोगत संकल्प-विचार हुआ यहां संकल्पके चिन्तित, प्रार्थित, कल्पित इन तीन विशेषणों को ग्रहण कर ने के निमित्त सूत्र में ५ का अंक दिया है। जब इस शारदिक तिक्त कडवी तुंबडी की शाक की एक बिन्दु मात्र जमीन पर डालने पर अनेक पिपीलिका सहस्र प्राणों से वियुक्त हो जाती हैं तो मैं जब इस शारदिक तिक्त कडवी तुंबी के शाकको पूरेरूपमें जमीन पर परिष्ठापित कर दूंगा तो अनेक प्रणियों ४ के वह विराधना का कारण होगा इसलिये मुझे उचित है कि मैं ही इस शारदिक तिक्त कड़वी तुंबडी के इस बहुत मसालेदार एवं स्नेहावगोड बहुत घृतसे युक्त शाक को स्वयं आहार कर जाऊँ । ( मम चैव एएणं सरीरेणं णिज्जाउसिक एवं संपेहेइ संपेहिता मुहपोतियं २ बबरोविजंति, तं जइणं अहं एयं सालइयं थंडलंसि सव्वं निसिरामि तरणं बहु पाणा ४ वह कारण भविस्सइ तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तर આ પ્રમાણે કીડીઓની વિરાધના જોઇને ધરુચિ અનગારને આ જાતને આધ્યાત્મિક યાવત્ મનેાગત સ’કલ્પ-વિચાર-ઉદ્ભજ્યેા. અહીં સંકલ્પના ચિતિત, પ્રાર્થિત, કલ્પિત આ ત્રણે વિશેષણાના ગ્રહણ માટે સૂત્રમાં ૫ ના અંક આપ વામાં આન્યા છે કે જ્યારે આ શારદિક તિકત કડવી તૂખડીના શાકના ફક્ત એક ટીપાને પૃથ્વી ઉપર નાખવાથી ઘણી કીડીઓ હજારા પ્રાણાથી વિયુકત થઈ જાય છે ત્યારે હું શારદિક કડવી તુંબડીના બધા શાકને પૃથ્વી ઉપર નાખીશ ત્યારે તે અનેક પ્રાણીઓ ૪ ની વિરાધનાનું કારણ થશે. એથી મને એજ ચેાગ્ય લાગે છે કે હું આ શારદ્વિક તિકત કડવી તુંબડીના આ સરસ મસાલાવાળા અને શ્રી તરતા શાકને પાતે જ ખાઈ જાઉં, For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy