SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , 4 अनगारधर्मामृतवर्षिणी टी० अ० १६ धर्म रुच्यनगारचरित निरूपणम् १५३ तिक्तकटुकस्य तुम्बकस्य बहुसंभारसंभृतस्य स्नेहावगाढस्य गन्धेन बहूनि पिपीलिकासहस्राणि प्रादुर्भूतानि या यथा च ' णं तं शारदिकस्य तिक्तकटुक तुम्बकस्य विन्दुकं पिपीलिका आहरति, सां तथा अकाले एव "जीवियाओ वनरोक्विज्जइ ' जीविताद व्यपरोप्यते = प्राणेभ्यो वियुज्यते म्रियते ' इत्यर्थः, ततः खलु प्रिपीलिकाविराधनमवलोक्य धर्मरुवेरनगारस्यायमेतद्रूपः = वक्ष्यमाणस्वरूपः आध्या· त्मिकः=५ आत्मगतः चिन्तितः = स्मरणरूपः प्रार्थितः = अभिलापरूपः कल्पितः= कल्पनारूपः, मनोगतः = अन्तः प्रकाशितः संकल्पो विचारः समुदपद्यत यदि तावदस्य शारदिकस्य यावत् - तिक्त तुम्बकस्य एकस्मिन् विन्दुके प्रक्षिप्ते सति अनेकानि पिपीलिकासहस्राणि 'ववपरोविज्जंति' व्यपरोप्यन्ते प्राणेभ्यो वियुज्यंते म्रियन्ते । स बहुने हावडास्स गंधेणं बहुणि पिपीलिंगासहस्साणि पाउब्याई जा जहायणं पिपीलिका आहारेड़ सा तहा अकाले वेव जीवियओं ववरो विज्जह) और आकर के उन्होंने सुभूमिभाग उद्यान से न अतिदूर और न अति समीप भूमि की प्रतिलेखना की। प्रतिलेखना करके फिर उन्होंने उस शारदिक तिक्तकटु-तुंबडी के शाक में से एक विन्दुमात्र शाक लिया और लेकर उसे भूमि पर डाल दिया । तो इतने में ही शारदिक तिक्तकडवी तुंबडी के उस बहुस्नेहावगाढ शाक की गंध से वहां हजारों कीड़िया एकट्टी- एकत्रित हो गई। उनमें से जिस कीड़ीने जिस समय उसे खाया वह कीड़ी उसी समय वहां मर गई । (तएणं तस्स घम्मरुइयस्स अणगारस्स इमेयारूवे अज्झत्थिए ५-जइ तांव इमम्स सालइयम्स जाव एगंमि बिन्दुगंमि पक्खित्तंमि अगाई पिपलिया सहस्त्राणि पाउन्भूयाई जा जहायणं पित्रीलिका आहारेइ सा तहा अकाले चैत्र जीवियाओ वचविज्जइ ) અને આવીને તેમણે સુભૂમિભાગ ઉદ્યાનથી વધારે દૂર પણ નહિ અને વધારે નજીક પણ નહિ એવા સ્થાને ભૂમિની પ્રતિલેખના કરી. પ્રતિલેખના કરીને તેએ તે શારદિક-તિકત કડવી તૂખડીના શાકમાંથી એક ટીપા જેટલું શાક લીધું અને લઈને તે ભૂમિભાગ ઉપર નાખી દીધું, નાખતાંની સાથે જ ત્યાં શારદિક તિકત-કડવી તુંબડીના થી તરતા શાકની સુવાસથી હજારે કીડીએ એકઠી થઈ ગઈ. તેએમાંથી જે જે કીડીએ તે શાકને ખાધું હતું તે તે તરતજ ત્યાં મરી ગઈ. तपणं तस्स धम्मरुइयस्स अणगारस्ए इमेयारूवे अज्झत्थिए ५ जइ ताव इमइस सालइयस्स जाव एगंमि बिंदुगंमि पक्खियम्मि अणेगाई पित्रीलिया सहस्साई क्षा १९ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy