SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir • ज्ञानाधर्म' कथासूत्र ६२४ गाप्तृका धन्यन सार्थवाहन एवमुक्ताः सन्तः सन्नद्धवद्भवाम्मयकत्र्या सं बध्दवर्मितकवचाः संनद्धः = कृतमन्नाहाः=बन्धनोपयोगसाधनैः सज्जीभूताः, बद्धा. कशाबन्धनेन, वर्मिताः = शरीरे परिधृताः कवचा यैस्ते तथा,' उप्पीलियमरामणपट्टिया' उत्पीडितशरासनपट्टिकाः उपीलिय' उत्पीडिता = गुणारोपणेन नमिताः 'सरामणपट्टिया' शरासनपट्टिकाः = धनुः पट्टिका यैस्ने तथा, यावत् 'गहिया उपहरणा' गृहीतायुधप्रहरणाः 'गहिय' गृहीतानि 'आउह' आयुवान=धनुरादीनि 'पहरणा' प्रहरणानि=असिकुन्तादीनि यैते तथा, एवम्भूताः सन्तो नगरगोष्टकाः धन्येन सार्थवाहेन सार्द्ध राजगृहस्य नगरस्य बहूनि 'अइगमणाणि य' अनिगमनानि च प्रवेशमार्गाः, इत्यादि -- स्थानानि तेषु यावत् प्रासु च मार्गगगवेषणं कुर्वन्तां राजगृहान्नगरात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव जीर्णोद्यानं नुप्रियों ! आप लोक उस देवदत दारक की सब आर चारों दिशाओं में मार्गणकरें] गवेण करें। (तरणं से नगरगुनिया घण्णेणं सत्यवाहेणं एवं वुत्ता समाणा सन्नद्धवद्धवम्मियकवया उपोलिगसरासनवडिया जाव गहिया उपहरण| धन्नेणं सत्यवाहेणं सद्धिं रायगिहस्स बहू गि अइगमणाणि य जाव पवाय मग्गगगवेसणं करे माणा रायगिहाओ नगराओ पडिणिमंत ) धन्य सार्थवाह से इस प्रकार कहे वे नगर रक्षक जन बंधनोपयोगी साधनों से सर्ज्जीभूत हुए कशाबंधन से बढ़ हुए और शरीर पर कबच्चों को पनि २ कर अपने २ धनुषों पर प्रत्यंचा आरोपित कर यात आयुध और पहरणों को लेले कर धन्यसार्थवाह के माथ राजगृह नगर के गमनागमनों के स्थानों की यावत् प्रपा (पवार) आदि स्थलोंकी मार्गणा गवेषणा करते हुए राजगृहनगर से निकले । छत्तनी तमे मधा भजीने योभेर तपास . ( तण से नगर गुत्तिया घण्णेणं सत्यवाण एवं वुत्ता समाणा मन्नद्धवद्भवम्मिकवया उपपीलि सरावहिया जाव गहियाउयपहरणा धन्नेण सत्यवाहेण सद्वि रावणिहम्म बहूणि अड़गमणाणि य जान पत्रामु य मग्गणगवेसण करेमागा रायगडाओ नगराओ पडिणिक्खमति) धन्य सार्थवाहुनी या रीते वात सांभणीने તે બધા નગર રક્ષકાએ ચાર વગેરે ગુનેગારને આંધવા યોગ્ય સાધને સાથે લીધા, તેમજ કારડા માંધ્યા અને શરીરે કવચે પહેરીને પાતપાતાના ધનુષ્યા ઉપપ્રત્યંચા ચઢાવી આ પ્રમાણે તેઓ બધા આયુધા તેમજ પ્રહરણેા લઇને ધન્ય સા વાહની સાથે રાજગૃહ નગરના અવર જવરના સ્થાનાની તેમજ પરમે વગેરે સ્થળામાં For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy