________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथानमत्रे पुण पासणयाए ?, तएणं सा भदा देवदिन्नं दारयं सव्वालंकारविभू सियं पंथगस्स हत्थे दलाइ जाव पायवडिए तं मम निवेदेइ, तं इच्छा मिणं देवाणुप्पिया देवदिन्नदारगस्स सव्वओ समंतामग्गणगवेसणं काउं। तएणं ते नगरगुत्तिया धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणवट्टिया जाव गहियाउयपहरणा धण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहुणि अइ. गमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव जिण्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छति उवागच्छित्ता देवदिन्नस्स दारगस्स सरीरगं निप्पाणं जीवविप्पजढं पासंति, पासित्ता हो हा अहो अक जमितिकटु देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति उत्तारित्ता धण्णस्त सत्थवाहस्स हत्थे दलयति ॥सू० ८॥ ____टीका-'तरणं से पंथए' इत्यादि। ततःखलु स पान्थको दासचेटकः, तओ मुहुर्ततरम्स' ततो मुहूर्तान्तरस्य मुहूर्तान्तरं यत्रब देवदत्तो दारकस्थापि तस्तत्रैवोपा गच्छंति, उपागत्य देवदत्तं दारकं तस्मिन् स्थाने 'अपासमाणे' अपश्यन
'नएणं से पथए दासचेडे' इत्यादि ।
टीकार्थ-इसके बाद (से पंथए दासचेडे) वह पथिकदास चेटक (तओं) वहाँ से (मुहुर्ततरस्स जेणेव देवदिन्ने दारए ठविए तेणेवाउवगच्छइ) एक मुहूर्त के बाद जहां देवदत्त को बैठाया था वहां--गया (उवागच्छित्सा देवदिन्न दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंद.
तएणं से पंथए दासचेडे इत्यादि ।
Astथ-(तए णं) त्यार माह (से पथए दासचेडे) पांथ हास 22 (तो त्यांथी (मुहुत्तंतरस्स जेणेव देवदिग्णे दारए उविए तेणेव उदागच्छइ) मे भुत पछी यो पत्तने मेसाइयो तो त्यां गयो. (उवागच्छिता देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलबमाणे
For Private and Personal Use Only