SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधर्म कथासूत्रे धर्मकथाश्व, अनयोः श्रुतस्कन्धयोर्मध्ये प्रथमस्य - ज्ञातारूपस्य खलु भगवन् ! श्रुतस्कन्धस्य श्रमणेन यावत्सम्प्राप्तेन= शाश्वत स्थानमुपगतेन भगवता महावीरेण ज्ञातानां कति अध्ययनानि प्रज्ञप्तानि - कथितानि, एवं प्रश्ने कृते सुधर्मास्वामी - उत्तरमाह - एवं खलु जंबू : ! खलु - निश्चयेन एवम् = एतन्नामक प्रथमाश्रुतस्कन्धस्य एकोनविंशतिरध्ययनानि प्रज्ञप्तानि तद्यथा तानि सार्द्धश्लोकद्वयेन दर्शयति- 'उक्खिaure' इत्यादि । अंगस्स दो सुयक्धा पण्णत्ता तंजहा णायाणीय धम्महात्रो य । पढमस्स णंभंते! सुक्खधस समणेणं जाव संपत्रोणं णायाणं कई अज्झयणा पण्णत्ता?) पुनः जंबू पूछते हैं भदन्त ? यदि श्रमण भगवान महावीरने कि जो आदिariदि विशेषणोंवाले एवं शिव आदि विशेषण संपन्न सिद्धिगति नामक स्थान पर पहुँच चुके हैं छट्टे अगके ये दो श्रुतस्कंध प्ररूपित किये हैं१ ज्ञाता और दूसरा धर्मकथा - तो भदंत ! प्रथम श्रुतस्कन्ध ज्ञाता के उन श्रमण भगवान महावीरने कि जो पूर्वोक्त विशेषण वाले है एवं शिव आदि विशेषण युक्त स्थान पर विराजमान हो चुके है उन्होंने कितने अध्य नरूपित किये हैं ? ( एवं खलु जंबू ? समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता तं जहा उक्खित्तणाए१ संवाडे२, अंडे ३, कुम्मे४, सेलगें५, तुबे६, य रोहिणी ७ मल्ली८ मादी ९ चंदी माइय १० ॥१॥ दावे ११, उदगणाए१२ मंडुक्के १३, तेयली १४, विय। नंदीफले १५, अवरकंका१६, आइन्ने १७, सुसमा १८ इय । अवरे य पुंडरीय गायए छस्स अंगस्स दो सुक्खंधा पण्णत्ता तं जहा णायाणीय धम्मकहाओ य । पढमस्स णं भंते ! सुयवखंधस्स समणेणं जाव संपत्तेण णायाणं कई अज्झयणा पण्णत्ता ?) इरी मंजू पूछे छे हे लहन्त ? ले श्रमाशु भगवान महावीरेજેઓ આદિકરાદિ વિશેષણાથી યુકત અને શિવ વગેરે વિશેષણાથી સંપન્ન સિદ્ધ ગતિ નામના સ્થાને પહોંચ્યા છે–તેઓએ છઠ્ઠા અંગના આ બે શ્રુતસ્કંધ નિરૂપિત કર્યા છે [૧]જ્ઞાત અને બીજો ધર્મકથા તા હૈ ભદન્ત ! પ્રથમ શ્રુતસ્ક ંધ જ્ઞાતાના તે શ્રમણ ભગવાન મહાવીરે જે પૂર્વ કહેવામાં આવેલા અધા વિશેષણાથી યુકત છે અને શિવ વગેરે વિશેષણ યુકતસ્થાને વિરાજમાન થયેલ છે, તેમણે કેટલા અધ્યયને નિરૂપિત કર્યા છે? ( एवं खलु जंबू ? समणेणं जात्र संपत्तेणं एगूणवीसं अज्झयणा पण्णत्ता तं जहा उक्खित्तणाए १, संवाडे २, अंडे ३. कुम्मे ४, सेलगे ५, तुबे ६, य रोहिणी ७, मल्ली ८, मायंदी ९ चंदिमाइय १० || १ || दावद्दवे ११ उदगणाए १२, मुंडके १३, तेली १४, विय । नंदी फले १५, अबरकँका १६. आइने १७ सभा १८, इयं । अपरे य पुंडरीगणायए १९ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy