SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . अनगारधर्मामृतवाणीटोका अ २.म. ४ विज़यतस्करवर्णनम् भयो न नेषु च कुटुम्बे च परिवारेषु च 'मतेमु' मन्त्रषु-कर्तव्यनिश्चयार्थ गुप्तविवारेषु यापच्चक्षुतो मार्गदर्शकथाप्यामोत् 'नियगन्स वि' निनकस्यापि-स्वकी. यस्यापि च खलु कुटुम्बस्य बहुषु च कार्येषु यावच्चक्षुर्भूतश्चाप्यासीत् ॥ ३॥ म्लम्-तत्थ णं रायगिहे नयरे विजए नामं तकरे होत्था, पावे चडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयवीभत्थदाढिए असंपुडिय उठे उद्भूयपइन्नलंबंतमूद्धए भमरराहुवन्ने निरणुकोसे निरणुतावे दारुणे पइभए निसंसइए निरणुपे अहिन एगंतदिट्रिए खुरेव एतधारए गिद्धेव आमिस तल्लिच्छे अग्गिमिव सम्बभक्खी जलमित्र सवगाही उवण-वंच. णमाया-नियडि-कूड-कवड-साइ-संपओग-बहुले, चिरनगर विणटू दुसीलायारचरिते जयपतंगी मजपतंगी, भोजपसंगी मंसपसंगी दारुगे हिययदारए साहसिय संविच्छेयए उत्रहिए विसंभघाई आली. यगतित्थभेयल हुहत्थ संपउए परस्स दव्वहरणम्मि निचं अगुबद्धे तिब्बवेरे, रायगिहस्स नयरस्स बहूणि अइगमणाणि य निग्गमणा. णिय दाराणि य अवदाराणि य छिडीओ य खंडीओ य नगरनिद्धमणागिय संवट्टणागिय निवडणाणिय जूवखलयाणि य पाणागाराणि. वेस्सागाराणि य तदारट्राणाणि य तकरट्राणाणिय तकरघराणिय सिंगाड गाणि यतियाणि य च उभागिय चच्चागि य नागवराणि य भूयघराणि य जक्खदेउलागि य सभाणि य पाणि य पणियसालाणिय सुन्नप्रवेगी शद से यहां लो गई हैं। (निगम वि य णं कुडु'बस्स बहुसुम कज्जेसु जाव चक्खुभूम यावि होत्या) तथा आने निज कुटुम्ब के भी अनेक कार्य आदि में चक्षुभूत थे मार्गदर्शक थे। ॥मत्र ३॥ वियगं कुवस्स बहुतु य कम्जेमु जाव चकावु पूर यावि होत्या) तेमा પિતાના કુટુંબના ઘણુ કામમાં તેઓ માર્ગદર્શન તરીકે હતા. એ સૂત્ર ૩ . For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy