SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाताधर्मकथाजस्त्रे अशनपानखाद्यस्वाध चतुर्विधमप्याहर यावजीवम्, यदपि चेदं शरीरमिष्टं कान्तं पियं यावत् अत्र यावरणदेन-मनोज्ञ मन आमं धैर्य वैश्वसिकं संमतम् अनुमतं बहुमतं भाण्डकरण्डकसमानं रत्नकरण्डकभूतं, मा खलु शीतं, मा खलु उष्णं, मा खलु क्षुधा, मा खलु पिपासा, मा खलु व्यालाः, मा खलु चौराः, मा खलु दंशमशकाः, मा खलु वातिक-पैत्तिक-लैष्मिक-साँनिपातिकाः इति संग्राह्यम् विविधा रोगातङ्काः परीषहोपसर्गाः स्पृशन्तु इति कृत्वा एतदपि च खलु चरमैरुच्चासनिश्वास व्युत्सृजामीति कृत्वा स मेघः संलेखना. जोषणाजुष्टः भत्तपानप्रत्याख्यातः पादपोपगतः कालं अनवकांक्षमाणो विहरति । ततःखलु ते स्थविराः भगवन्तो मेघस्यानगारस्य वयात्त्यं रूयान करता हूँ। समस्त अशन, पान खाद्य और स्वाध इन चार प्रकार के आहार का जीवन पर्यन्त प्रत्याख्यान करताहूँ-(जं पि य इमं सरीरं इटुं कंतं पियं जाव विविहारोगायंका परीसहोवसग्गा फुसंतु निबटु एयं पि यण चरमे हिं ऊसासनिस्सासेहि वोसिरामि) यह जो मेरा इष्ट कान्त प्रिय आदि विशेषणों वाला रत्नकरण्डकसमान शरीर है कि जिसे ठंडी गरमी क्षुधा प्यास सर्प दंश मशक (डांस-मच्छर ) तथा वातपित्त कफ संनिपात संबन्धी नाना प्रकार के रोग आतंक के तथा परीषह और उपसर्ग स्पर्श न करे, इस प्रकार जो सुरक्षित रखा गया है. उसे भी मै अन्तिमश्वासौं तक ममत्व भाव से रहित करता ह। (तिरहु मेहे संलेहणा असणासिए भत्तपाणपडियाइक्खिए पायवोवगए काल अणवकावमाणे विहरइ) इस प्रकार विचार कर उनमेघकुमार मुनिरानने संलेखनाओं को यथाविधि प्रेमपूर्वक धारण कर लिया, चारों प्रकार के आहार का परित्याग कर दिया और मरणाशंसासे रहित होकर पादपोपगमन संथारा મિથ્યાદર્શન શલ્યનું પ્રત્યાખ્યાન કરું છું, સમસ્ત અશન, પાન, ખાદ્ય અને સ્વાદ્ય या२ प्रा२न! आता यावत् वन प्रत्याभ्यान ४३ छु. (जंपिय इमं सरीरं इ8 कंत पियं जाव विविहारोगायंका परीसहोवसग्गा फुसंतु त्तिक९एयं पि य णं चरमेहि ऊमासनिस्सासे हिंबोसिरामि ) Jट, iत प्रिय माहि विशेषपाणु અને રત્નના કરંડીયા સરખું જે આ મારૂં શરીર છે કે જેને ઠંડી, ગર્મી, સર્પદંશ મશક (ડાંસ મચ્છર) તથા પિત્ત કફ સંનિપાત સંબન્ધી અનેક પ્રકારના રોગ અક તથા પરીષહ અને ઉપસર્ગ સ્પર્શ ન કરે એ રીતે જેને સુરક્ષિત રાખેલું છે. હું તેને पा छदा वास सुधी ममताहीन मनाg छु (तिकह मेहे सेलेहणा असणा झूसिए भत्तपाणपडियाई विखए पायवो वगए कालं अगव कंवमाणे विहरइ) આ પ્રમાણે વિચારીને મુનિરાજ મેઘકુમારે સંલેખનાઓને વિધિસર ધારણ કર્યા. ચારે જાતના આહારને પણ ત્યાગ કર્યો અને મરણની આશંસાથી રહિત થઈને પાદપગમન For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy