SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , ५४० ज्ञाताधर्मकथाङ्गमो 1 , मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धाधिइ संवंगे' तदस्ति तावन् उत्थानं, कर्म, बलं वीर्य, पुरुषकारः, पराक्रमः, श्रद्धा, धृतिः, संवेगः. तद् अस्ति = विद्यते यावत् = अधुना अस्मिन् काले वक्ष्यमाणमुत्थानादिकं 'मे' ममास्तीत्यन्वयः । किं तदुत्थानादिकं ? तदाह- उत्थानम् = ऊर्धी भवनरूपवेशविशेषः कर्म= गमनादिक्रिया, बलं शरीरसामर्थ्य, वीर्य = जीवपरिणतिरूपउत्साहः, पुरुषकारः=धर्माऽऽराधने समर्थोऽस्मी' त्यात्मपरिणामः, पराक्रमः= स्वाभीष्टसाधनशक्तिरूपः, श्रद्धा=तपः संयमाराधनेऽभिरुचिः, धृतिः = परीपहोपसर्ग सहनशक्ति:, यथार्थस्मरणशक्तिर्वा, संवेगः = विषयेष्वरुचिलक्षणः, सका निर्जरारूप इत्यर्थः। 'तं' तत् तस्मात् यस्मात् कारणादिदानोमुत्थानादिकंमम वर्तते तस्मादित्यर्थः, 'जावता यावता यावत्कालेन यावत्पर्यन्तं मे = मम अस्ति उत्थानादिकम्, तथा - यावदयं धर्माचार्यो धर्मोपदेशकः श्रमणो गवान् महावीरो जिनः = सर्वज्ञः 'सुहत्थी' सुहस्ती गन्धहस्तिसमानः, विहरति, तानता=तावत्पर्यन्तं मे= मम श्रयः 'कल' कल्ये प्रादुर्भूतप्रभातायां रजन्यां हूँ। तो जबतक मुझ में उठने की शक्ति है, कर्म - गमनादि क्रिया करने की शक्ति है बल-शरीर सामर्थ्य है, वीर्य-जीव की परिणतिरूप उत्साह शक्ति है, पुरुषकार - धर्माराधन में समर्थ ऐसा आत्मपरिणाम है, पराक्रम अपने अभीष्ट को साधन करने रूप शक्ति है - श्रद्धा - तप संयम के आराधन में अभिरुचि है - धृति परीपह और उपसर्ग को सहन करने के लिये धैर्य हैअथवा यथार्थ स्मरणशक्ति है, संवेग-विषयों में अरुचिरूप सकामनिर्जरा हैऔर जब तक गन्ध हस्ती के समानधर्मोपदेशक श्रमण भगवान महावीर जिन सर्वज्ञ - विद्यमान हैं ( तावता ) तबतक (मे सेयं कल्लं पाउष्पभायाए रयणीए जानतेयसा जलते सूरे) मुझे यही श्रेयस्कर है मैं इस रात्रि के समाप्त होने पर तथा મારામાં ઉઠવાની તાકાત છે, કમ એટલે કે ગમન વગેરે ક્રિયાએ કરવાની શકિત છે, अण-शरीरमां सामर्थ्य छे, वीर्य लवनी परिशुति३प उत्साह शक्ति छे, पुरुषारહું ધર્મની આરાધનામાં સમર્થ છું... આવુ આત્મપિરણામ છે, પરાક્રમ-પોતાના અલીષ્ટની સાધના કરવાની શકિત છે, શ્રદ્ધા-તપ અને સંયમની આરાધનામાં રસ પડે છે, ધૃતિ-પરીષહ અને ઉપસને સહન કરવા માટે ધૈર્ય છે, અથવા તા યથાર્થ સ્મરણુ શકિત છે, સંવેગ–વિષયોમાં અરુચિરૂપ સકામ નિરા છે, અને જ્યાં સુધી ગ ધહસ્તીના જેવા ધર્મના ઉપદેશ આપનારા શ્રમણ ભગવાન મહાવીર જિન સ`જ્ઞ-માજૂદ છે. (तवता) त्यां सुधी (मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते મૂરે) માશ માટે એજ કલ્યણકારી છે કે આ રાત્રિ પસાર થતાં જ તથા સૂર્યના - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy