SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५३१ गतवर्षिणीटोका अ० १ सू. ४७ मेघमुनेस्तपः शरीरवर्णेनन् कीर्तयित्वा श्रमण भगवन्तं महावीरं वन्दते ननस्यति वन्दित्वा नमस्थिला बहुभिः षष्टाष्टमद्वादशैः मातामासक्षवणैः विचित्रैः कर्तमिरात्मानं : : : Acharya Shri Kailassagarsuri Gyanmandir भावयन् विहरति ॥सूत्र ४३ ॥ मूलम् - तरणं से मेहे अणगारे तेणं उरालेगं चिउलेणं सस्सिरीएणं पयतेणं पग्गहिएणं काणेणं सिवेणं धन्नेणं मंगलेणं उदग्गेणं उदारएणं उत्तमेणं महानुभावेणं तवोकम्मेणं सुके भुक्खे लक्खे निम्मंसे निस्सोणिए कि डिकिडियाभूए अट्टिचम्मावणद्धे किसे धम णिसंतए जाए यावि होत्था । जीवं जीवेगं गच्छइ, जीवं जीवेणं चिटुइ, भासं भासिता गिलायइ, भासं भासमाणे गिलायइ, भासं भासिसामित्ति गिलायइ । मे जहा नामए, इंगालसगडिया वा कटुस - डिया वा पत्तसगडिया वा तिलसगडिया वा एरंड कटुसगडिया वा उन्हे दिन्ना सुक्का समाना ससदं गच्छइ ससदं चिट्टइ, एवामेव मेह सर, वंदिता नमसिता चहहिं छमदसमवालसेहिं मासमासखमणेहिं विचित्तेहिं तवोकस्मेहिं अप्पाणं भावेमागे विहरइ) इस प्रकार अनगार मेघकुमारने गुणरत्न रूप संवत्सर वाले तप कर्म को अच्छी तरह काय से स्पर्श किया पाला, शोधित किया, उसके पार को पाया उसका कीर्तन किया । यथासूत्र यथाकल्प यावत् कीर्तन करके फिर उन्होंने श्रमण भगवान् महावीर को वंदना की उन्हें नमस्कार किया । वंदना नमस्कार करके इन विचित्र पष्टाष्ट अष्टम, दश बादश मासार्थ मास क्षणों से आत्मा को भावित किया | | सूत्र ४६ कित्ता समणं भगवं महावीरं, बंदर, नमसइ, वंदित्ता नमसित्ता बहूहिं छद्रुमदसमदुबालसेहि मासमासखमणेहिं विचितेहि तोकम्मे हिं अप्पाणं भावेमाणे विहरइ ) या प्रमाणे अनगार भेघमारे गुगुरत्न३ संवत्सर વાળા તપકને સારી રીતે કાયાથી સ્પર્ધ" કર્યુ પાળ્યુ, શોધિત કર્યુ તેને પામ્યા, તેનું કીર્તન કર્યું. યથાસૂત્ર યથાકલ્પ અને કીર્તન કરીને તેમણે ભગવાન મહાવીર સ્વામીને વદન અને નમસ્કાર કરીને આ અદ્દભુત પટાટ, અષ્ટમ, દમ, દ્વાદશ માસા માસ ક્ષપણેાથી આત્માને ભાવિત કર્યાં. ॥ સૂત્ર ૪૬ ॥ પાર For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy