SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतवर्षिणीटीका अ१९४६ मेघमुनेस्तपश्चरणम् स्थितः, कथ भूतोऽसौ व्यवस्थितः!? इति जिज्ञासायामाह-'अवाउडए' अपावृतः= 'ण' इति वाक्यालंकारे, मुखवत्रिकाचोलातिरिक्त वस्त्ररहितः, 'दोच्चमासं छ8 छटेणं' द्वितीये मासे पष्ठपप्लेन-षष्ठभक्तानन्तरं षष्ठभक्तेन 'अणि. क्खिशेणं' अनिक्षिप्तेन-विश्रान्तेन, तपः कर्मणा दिवा स्थानोत्कुटुकः-उत्कुटुकासनः सूर्याभिमुग्न आतापनां कुर्वन् रात्रौ वीरासनेन शीतातापनां कुर्वन् अप्रातः सन् व्यवस्थितः। द्वितीयमासेऽपि अन्यत् सर्व प्रथममासवत्, केवलं षष्ठभक्त तपः कर्मेतिविशेषः, इति भावः। एवं तृतीयमासादारभ्य पोड. शमासपर्यन्तं प्रत्येकमासे अष्टमभक्तादिक्रमेण पोडशमासे चतुर्विंगत्तमभक्त तपःकर्मेत्येव विशेषः, अन्यत् सर्व प्रथम मासवदिति । पोडशसु मासेषु तपसां दिवसाः सप्ताधिकचतुःशत (४०७) संज्यका भवन्ति । तेषां दिवसानां वीरासन से स्थित होकर उन्होंने शीत की आतापनाली (दोच्चं मासं छ? छट्टेणं० तच्चं मासं अट्टमं अट्ठमेणं च उत्थं मासं दसमं दसमेणं अनिक्वित्तेणं तवो. कम्मेणं दिया ठाणुक्कुडुए मुराभिमुहे आयावणभूमीए आयावेमाणे राई वीरामणेण अवाउडएणं इत्यादि) दितीय मास में उन्होंने निरन्तर षष्ठ षष्ठ भक्त किया। दिन में उत्कुटुकासन से स्थित होकर सूर्य की तरफ मुख करके सूर्य की आतापनाली। रात्रि में अपाहत होकर वीरासन से स्थित हो शीतातापना ली। इसी तरह तृतीयमास से लेकरसोलह महीने तक प्रत्येक मास में अष्टमभक्तादिक के क्रम से सोलहवें महीने में उन्होंने चोतीगवां भक्त किया। बाकी रातदिन समस्त क्रियाएँ प्रथम मास की तरह ही वे करते रहें। इन सोलह महीनों में तपस्या के दिनों का प्रमाण ॥४०७ : होता है। इन दिनों के १३ महीना और ७ दिन होते हैं । पारगा वीरासनमा मेसीन तेभो शीतनी २५ सीधी. (दोच्च मास छटुं छटेणं तच्च मासं अट्ठमं अमेगं चउत्थं मासं दममं दसमेणं अनिश्वित्तेणं तवो कम्मेणं दिया ठाणुक्कुडुए मुराभिमुद्दे आयाणभूमिए आयावेरामा वीरासणे णं अवाउडएणं इत्यादि)-सी महीनामा तेमणे सतत ५.४ ५.४ मत કર્યો. દિવસમાં ઉકુટુકાસને સ્થિત થઈને સૂર્યની તરફ મોં રાખીને સૂર્યની આતાપના લીધી. રાત્રિમાં નિર્વસ્ત્ર થઈને વીરાસનમાં સ્થિત થઈને શીતાતાપના લીધી. આ રીતે જ ત્રીજા મહિનાથી માંડીને સોળ મહીના સુધી દરેક મહિનામાં અષ્ટમ ભક્ત વગેરે. ના ક્રમથી સોળમા મહિનામાં તેમણે ચેત્રીસ ભકત કર્યા. બીજી શેષ રાતદિવસની બધી ક્રિયાઓ પહેલા મહિનાની જેમ જ તેઓ કરતા રહ્યા. આ સેળ મહિનામાં તપસ્યાના દિવસેનું પ્રમાણ “૦” હોય છે. આ બધા દિવસોની ગણત્રી કરીએ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy