SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीकाःअ १स. ४२ मेघमुनेहस्तिभववर्णनम् तण वा जाव सुहं सुहेण विहरसि' इत्यनेन सम्बन्धः। एवं 'चरिमे' अन्तिमे वर्षारागे महाष्टिकाये 'सन्निवइयमि'संनिपतिते यत्रैव तन्मण्डल तत्रैवोपा. गच्छसि, उपागत्य 'तच्चंपि' तृतीयवारमपि 'मंडलघायं' मण्डलघातं-मण्डलार्थ लतावृक्षादि प्रध्वंसनं 'करेसि' करोषि 'ज' यत् तत्र 'तणं वा जाव' तृणं वा यावत्, तणपत्रकाष्ठकण्टकलतावल्लयादिकं दूरे प्रक्षिप्य गङ्गाया दक्षिणक्ले गिरिदरी कुहरादिषु, मुखं सुखेन विहरसि ॥मू. ४२॥ ___ मूलम्-अह मेहा । तुमं गइंदभावंभि वट्टमाणे कमेणं नलिणि. वणविवहणगरे हेमंते कुंदलोद्धउद्धयतुसार पउरंमि अइकंते अहिणवे गिम्हसमयंसि वियट्रमाणे वणेसु वणकरेणु विविहदिण्णकय. पंसुघाए तुमं उउयकुसुमकयचामरकन्नपूरपरिमंडियाभिरामे मयवस विगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधे, करेणुपरि वारिए उउसमयजणियसोहे काले दिणयकरपयंडे परिसोसियतस्वरउस मंडल को निरुपद्रवीभूत करने के अभिप्राय से उखाड दिया करते ! (तएणं चरिमे वासारत्तंसि महावुष्टिकायंसि सन्निवाइयंसि जेणेव से मंडले तेणेव उवागच्छसि उवागच्छित्ता तच्चपि मंडलघायं करेसि जं तत्थ तणं वा जाप सुहसुहेणं विहरसि) इसी तरह अन्तिम वर्षा रात्र में जब महा वृष्टि होने लगती तब भी तुम वहां अपना मंडल था वहां आ जाते और आकर तीसरी बार भी उस मंडल को सुरक्षित बनाने के अभिमाय से वहां जो भी लतादिक हो जाते उन्हें उखाड़ कर फेंक दिया करते। इस तरह तुम गंगा महा नदी के दक्षिणकूल पर गिरि, दरी, कुहरादि को में आनन्द के साथ घमा करते थे। “मुत्र “४२" ता. (तरणं च रेमे वासारत्तनि महाबुटिकायसि सन्निवइयंसि जेणेव से मंडले तेणे। उवागच्छसि उवागच्छित्तातच पिमंडलधायं करेसि जं तत्थ तणं वाजाव मुह मुहेणं विहरसि] PAL प्रमाणे ४ वर्षानी छी रात्रिमा न्यारे भावृष्टि थती ત્યારે પણ તમે જ્યાં પિતાનું મંડળ હતું ત્યાં પહોંચી જતા અને પહોંચીને ત્રીજી વાર પણ મંડળને સુરક્ષિત રાખવાના હેતુથી જે કંઈ પણ લતા વગેરે ઉત્પન્ન થઈ જતાં તેમને ઉપાડીને દૂર ફેંકી દેતા હતા. આ પ્રમાણે તમે મહાનદી ગંગાના દક્ષિણ કાંઠા ઉપર ગિરિ, દરી કુહર વગેરેમાં સુખેથી વિચરતા હતા. એ સૂત્ર છે For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy