SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ साताधमकथासूत्रे वरणीयानि यानि कर्माणि कर्मदलिकानि मतिज्ञानावरणीयभेदरूपाणि तेषां 'खओवसमेणं' क्षयोपशमेन, तत्र क्षयोपशमः, उदयावलीपविष्टानां क्षयः, अनुदितानाम् उपशमः प्रतिरुद्धोदयत्वम्, तेन 'ईहावूइमग्गणगवेसणं करेमाणस्स' ईहापोडमार्गणगवेषणकुर्वतः, तत्र ईहनम्-ईहा-सदाभिमुखो वितर्क इति, अपोह: अपोहनं अपोहो-निश्चयः सामान्यज्ञानोत्तरकालं विशेषनिश्चयार्थ विचारणारूपः, मार्गणम् अन्वेषणं यथावस्थित स्वरूपान्वेषणं, 'गवेषण' मार्गणानन्तरमुपलभ्यस्य स्वरूपस्य सर्वतो निर्णयाभिमुख विचारपरंपरालक्षणम्, एतच्चतुष्टयंकुर्वतः, 'सन्निपुव्वे' संज्ञिपूर्वसज्ञि पूर्वभवो यत्र तत् सज्ञिपूर्वम् एतादृशं 'जाइसरणे' जातिस्मरणं' स्वस्य संज्ञिनः पूर्वभवसम्बन्धि ज्ञानं 'समुप्पज्जित्था' समुदपद्यत समुत्पन्नम् । सूत्रे संज्ञीति ग्रहणं स्वरूपज्ञापनार्थ जातिस्मरण ज्ञान को आत करने वाले मतिज्ञानावरण के भेदरूप कर्म दलिकों के क्षय तथा उपशम से-(ईहावूहमग्गणगवेसणं करेमाणस्स सन्नि पुग्वे जाइसरणे समुप्पलिन्था) ईहा अपोह मार्गण और गवेषण करने वाले तुम्हे " मैं पूर्वभव में संज्ञी था" इस प्रकार का अपने संज्ञि भव का जाति स्मरण ज्ञान उत्पन्न हो गया । क्षयोपशम का भार इस प्रकार है-उदयावलिमें प्रविष्ट हुए कर्मदलिकों का क्षय होना, तथा जो अभीतक उदयमे नहीं आये है ऐसे कर्मदलिकों का उपशम होना सत्तामे मौजुद रहना-उदयरूप मे नहीं रहना-सदर्थ की तरफ विचार चलता है इसका नाम ईहा ज्ञान हैं । सामान्य ज्ञान के बाद विशेष निश्चयरूप ज्ञान के लिये जो विचारणा होती है उसका नाम अपोह है । यथावस्थित वस्तु स्वरूप का जो अन्वेषण होता है उसका नाम मार्गण ग्वओवसमेणं ) तापीय ना क्षयोपशमथी पनि भ२९१ शानने भावृत्त ४२ना। भतिज्ञान॥२९॥ ले ३५ मसिहाना क्षय तम ५मथी (ईहावूह मग्गणगवेसणं करेमाणस्स सन्निपुत्वे जाइसरणे समुप्पन्जित्था) , અપહ, માર્ગણ અને ગવેષણ કરનારા તમને “હું પૂર્વભવમાં સંસી હતે.” આ જાતનું સંસી થવાનું જાતિ સ્મરણ ઉત્પન્ન થયું. ક્ષયપામશમને ભાવ આ પ્રમાણે છે—દિયાવલિમાં પ્રવિષ્ટ થયેલા કમદલેિકેનો ક્ષય થ, તેમજ જે આજ સુધી ઉદયમાં આવેલા નથી એવા કર્મલિકે ઉપશમ થવે. સત્તામાં હયાત રહેવુંઉદયરૂપમાં રહેવું નહિ સદને માટે જે વિચાર થાય છે તે ઈહા જ્ઞાન છે. સામાન્ય જ્ઞાન બાદ વિશેષ નિશ્ચયાત્મક જ્ઞાન માટે જે વિચાર પરંપરાઓ ઉદ્દભવે છે તે અપહ છે. યથાવસ્થિત વસ્તુના સ્વરૂપનું જે અન્વેષણ થાય છે તે માર્ગ છે. માર્ગણ બાદ ઉપ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy