________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथाम
परब्भाहए समाणे भीए तत्थे तसिए उव्विग्गे संजायभए सव्वओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाएउं ओइन्ने। तत्थ गं तुम मेहा! तीरमइगए पाणियं असंपत्ते अंतराचेव सेयंसि विसन्ने। तत्थ णं तुमं मेहा ! पाणियं पाइस्सामि त्तिकटु हत्थं पस रेसि, से।व य ते हत्थे उदगं न पावइ । तएणं तुम मेहा ! पुणर व कायं पञ्चुधारस्सामि तिकटु बलियतरायं पंकसि खुत्ते।तएणं तुम मेहा। अन्नया कयाइं एगे चिरनिज्जूढे गयवरजुवाणए सयाओह ओ करचरणदंतमुसलप्पहारेहिं विप्पर समाणे तं चेव महदहं पाणीयं पोएउंसमोयरेइ। तएणं से कलभए तुमं पासइ पासित्ता तं पुव्ववेरं समरइ, समरित्ता आसु रुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छइ उवागच्छित्ता तुमं तिक्वेहिंदंतमुसलेहिं तिक्खुत्तो पिटुओ उच्छ्र भइ उच्छुभित्ता पुत्ववेरं निजएइ, निजाइत्ता हट्ट तुट्ठ पाणियं पियइ पिबित्ता जामेव दिसि पाउब्भूए तामेव दिसि पडिगए। तएणं तव मेहा ! सरीर 'सि वेयणा पाउन्भवित्था उज्जला विउला तिव्वा कक्खडा जाव दुरहियासं पित्तजरपरिगयसरीरे दाहवक्रतिए यावि विहरित्था। तए णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेएणं वेएसि, सवीसं वाससयं परमाउं पालइत्ता अदृदुहवसट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे२ भारहेवासे दाहिणभरहे गंगाए महा. णईए दाहिणे कूले विझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिए। तए णं सा
For Private and Personal Use Only