SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथागरूत्रे वाचा रतोति, 'नमसइ' नमस्यति पश्चाङ्गनमनपूर्वकं प्रणमति, वन्दित्वा नमस्यित्वा आर्य-सुधर्मण स्थविरस्य नात्यासन्ने नातिरे-समुचित देशे 'सुस्म्समाणे' शुश्रूषमाणः विनयसमाचरणादिरूपां सेवां कुर्वन् ‘णमंसमाणे' नमस्यन् नम्रीभवन् 'अभिमुह' अभिमुखं सम्मुखं 'पंजलि उडे' प्राञ्जलिपुटः कृताञ्जलिःसन् विनयेन विनम्रभावेन ‘पजुवासमाणे' पर्युपासीनः सविधिपर्युपासनां कुर्वाणःएवं वक्ष्यमाणपकारमवादीत् । यदवादीत्तदाह-'जई' इत्यादि। यदि भदन्त! श्रमणेन भग वंदनकर फिर वचन से स्तुतिकी । पुनः पाच अगों को झुकाकर वंदना की (वंदित्ता नमंसित्ता अन्जसुहम्मस्स थेरस्स णच्चासन्ने णाइदुरे सुम्सूसमाणेणमंसमाणे अभिमुहं पंजीलिउडे विणएणं पज्जुवासमाणे एवंवयासी) वंदना एवं नमस्कार करके वे फिर आर्य मुधर्मास्वामीके पास इसतरह से बैठे कि जिससे वे न उनसे अतिदूर बैठे और न अति समीप ही अर्थात् उचित स्थानपर बैठे वहां बैठ कर उनकी विनय समाचरणादिरूप सेवा करते हुए नम्रीभूत होकर संमुख हाथ जोडकर बडे ही नम्रभाव से उन्होंने सविधिपर्युपासना कर उनसे इसतरह कहा। (जहणं भते समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयं संबुद्धेणं पुरिसु मेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं) इत्यादि भदन्त । यदि श्रमण भगवान महावीरने व्याख्या प्रज्ञप्ति नामक पांचवें अंग का अर्थ इस प्रकार कहा है तो इस छठवें अंग ज्ञाता (वंदित्ता नमंसित्ता अज्जमुहम्मस्स थेरम्स पचासन्ने गाइने सुस्मूसमाणे णमंस. माणे अभिमुहं पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी) पहना भने નમસ્કાર કરીને તેઓ ફરી આર્ય સુધર્માસ્વામીની નજીક આ પ્રમાણે બેસી ગયા કે જેથી તેઓ એમનાથી વધારે દૂર પણ નહીં અને વધારે નજીક પણ નહીં. અર્થાત્ તેઓ ઉચિત સ્થાને બેસી ગયા. ત્યાં બેસીને તેમની વિનય સમાચરણાદિના રૂપમાં સેવા કરતા તેઓ અતિ વિનમ્ર થઈને સામે હાથ જોડીને અત્યન્ત નમ્રભાવે તેમણે विधिपूर्व पर्युपासना ४२ता था तेमने 20 प्रमाणे ४घु-(जइणं भंते समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयं संबुद्रेणं पुरिसुतमेणं.पुरिससीहेणं पुरिस बरपुडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चकावुदएणं मग्गदएणं सर दिएणं इत्यादि)। मगवन् श्रम भगवान महावीर स्वामी व्या ज्या प्रशिति નામના પાંચમાં અંગને અર્થ જે આ રીતે કહ્યો છે, આ છઠ્ઠા અંગ “જ્ઞાતાધર્મ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy