SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनगारधर्मामृतवर्षिणीटीका अ१ म ३६ मेघकुमारदीक्षोत्सवनिरूपणम् ४१९ इति भाषायां, खरमुखी-महाका चर्मवायविशेषः, हुडुक्क= बिगुल' इति भाषायां, मुरज-महामर्दलः लघुमृदङ्ग, दुदुभिः वाद्यविशेषः, एतेषां निर्घोषः= महाशब्दः तेन नादितः प्रतिध्वनिरूपतां प्राप्तो यो रवः-शब्दः, तेन, एतैः मः सह, राजगृहस्य नगरस्य मध्य-मध्येन सोत्सवं 'णिग्गच्छइ' निर्गच्छति दीक्षार्थ निःमरति ।मु० ३५॥ मूलम्-तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नग. रस्त मझं मझेणं निग्गच्छमाणस्त बहवे अत्थत्थिया कामस्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चकिया लंगलिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहि इटाहि कंताहिं पिय हि मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययममणिजाहि वग्गूहि ति, अणवरयं अभिणंदंता य जभिथुणंता य एवं वयासीजयर गंदा! जय२ भद्दा! भदंते अजियं जिणाहि इदियं जियं च पालेहि समगंधम्म जियविग्धोऽवि य ! वसाहि तं देव ! सिद्धिमज्झे। निहणाहि रागदोसमल्ले । तवेणं, धितिधणिए बद्धकच्छे मदाहिय अटकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पोवय वितिमिरमणुत्तर केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउत्तिक? पुणोर मंगलं जयर सदं पउंति, तएणं से मेहे कुमारे रागिहस्त नगरस्स मज्झमझे णं निग्गच्छइ निग्गच्छित्ता जेणेव प्रमोद जनित महा ध्वनि से, युक्त था, शंखों, नगारों ढालों भेरियों झालरों, वरमुहियों, विगुलों, तबलों तथा दुंदुभियों के नादित रव से, युक्त होता हुआ राजगृह नगर के बीचोबीच होकर निकला । “सूत्र" ३५" બધા ઉત્તમ વાદ્ય યંત્રના અવાજથી બધા માણસોના પ્રદ જન્ય મહાધ્વનિ (ભારે ઘંઘાટ) થી યુકત તેમજ શંખ, નગારા ઢેલો ભેરીઓ ,ઝાલરે, ખરઅહીઓ, ગૂગલે, તબલાંઓ અને દુંદુભીઓના અવાજથી યુકત મેઘકુમાર રાજગૃહ નગર ना मध्य भाग ( घारीभाग) ने नीज्यो. ॥ सूत्र “ ३५" ॥ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy