SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षि गोटीका अमू.३५ मेघकुमारदीक्षोत्सवनिरूपणम् कुन्तग्राहा: भल्लधारकाः, 'चोवग्गाहा' चापग्राहः धनुग्राडाः, चामरग्राहाः 'तोमरग्गाहा' तोमरग्राहाःबाणाधिशेषधारिणः 'पात्थयग्गाहा' पुस्तकमाहा:% काष्टपाद्यपरिधिविधचिवधारिणः 'कलयग्गाहा' फलकग्राइाः फलकधारिणः पीढ यग्गाहा' पीठकग्राहा ='बाजोट' इति भाषायां तद्धारकाः, वीणाग्राहाः 'कबग्गाहा' कुप ग्राहा:-तैलपात्रधारिणः 'मलालची' इति भाषायां, 'हडप्फग्गाहा' आभरण काण्डकधारिणः, पुरतः यथानुपूा -यथाक्रम संपस्थिताः । तदनन्तरं च वह वो दगिमा दण्डधारिणः, मुण्डिनः=मुण्डिताः, 'सिहंडिणो' शिखण्डनः शिरवावंत इत्यथः 'पिंछिणो' पिच्छिण:मयूरपिन धारिणः. हारुरकराः भांड इति चामरग्गाहा, तोमरग्गाहा, पोत्थयग्गाहा, फलशग्गाहा पीढयग्गाहां, वीणागाहा, कूवग्गाहा, हडप्फग्गाहा पुरओ अहाणुपुयाए संपट्टिया) इम के बाद अनेक यष्ठिधारी, (चोपदार) भालाधारी, धनुधोरी, चामर धारी, वाण पिशेष घारी कालपट्ट पर अनेक प्रकार के चित्रधारी, फलक धारी वाजोटधारी, वीणोधारी, तैलपात्रधारी (मसालची) और आभरणों के पिटारों के धारी ये सब जन यथाक्रम से उस मेघकुमार के आगे चले। ( तयाणंतरं च णं वावे. दंडिणो मुंडिणो सिहंडिणो पिछिणो हास करा. डमरकरा, चाडुकरा, कोलंता य वायंता य गायता य नच्चंता य हामंताय मोहंता य सावंता य रक्खंता य आलोयंच करेमाणा जप २ गई च पउंजमाणा पुरओ अहाणुवीए संपट्टिया) इनके वाद अनेक दंड. धारी पुरुष अनेक मुंडिन व्यक्ति अनेक चोटीवाले जन अनेक मयूर पिच्छिकावाले मनुष्य अनेक हँसी मजाक करनेवाले भांडजन, अनेक ग्गाहा. वीणग्गाहा, कूवग्गाहा, हडप्फगाहा पुरओ अहाणुपुत्वीए संपठिया) त्या२ पछी मने यष्टिधारी, (हार), माढावा, धनुषा, यमरवात, माण વિશેષ ધારણ કરનારા, કાષ્ટ પટ્ટ ઉપર અનેક જાતના ચિત્રો ધારણ કરનારા, ફલકવાળા, બાજઠવાળા, વીણવાળા, તેલના પાત્રને ધારણ કરનારા એટલે કે મશાલચીઓ અને ઘરેણાંઓની પેટીઓ લઈને ઉભા રહેનારા બધા માણસે યથાક્રમે મેઘકુમારની 24 1 यासका साया. (तयागंतरंच णं बहरे दंडिणो, मुंडिणो सिहंडिणो, पिंछिणो, हासकरा, डमरकरा चाडुकरा, कीडंताय वायंताय गायंताय, नच्चताय हासंताय सोहंताय सावंताय रक्खंताय आलोयंच करेमाणा जय २ सदं च पउंजमाणा पुरओ अहोणुवीए संपडिया) त्या२ मा भने દંડધારી પુરૂષ, અનેક મુંડિત પુરૂષે, અનેક ચોટીવાળા માણસો. અનેક મોરનાં પીછાંવાળા માણસે, અનેક હંસી મજાક કરનારા ભાંડજને, અનેક કસરતબાજ પહે For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy