SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतर्षिणीटाका. अ.१ म.३२ मेघकुमारदीक्षोत्सवनिरूपणम् ३८३ विए समाणे' शब्दितः= आहूतः सन् हृष्ट तुष्टो यावत् 'हियए' हृदयःचिनानन्दित-चित्तः हर्शवशविसर्पहृदयः, स्नातः कृतवलिकर्मा कृतकौतुकमजलायश्चित्तः, 'मुद्रप्पावेसाई' शुद्धप्रावेश्यानि-शुद्रानि-पवित्राणि पावेश्यानि राजसभाप्रवेशयोग्यानि 'वत्थाई' वस्त्राणि मङ्गलानि-शुभानि, पारपरिहिए प्रवरपरिपरिधृतः-प्रवरं-सम्यक् प्रकारेण परिधृतः, अप्पमहग्धाभरणालंकियसरीरे' अल्पमहा_भरणालङ्गशरीरः, अल्पानि=स्तो कभारयुक्तानि, महाझुणि बहुमूल्यानि आभराणानि तैरलंकृतं शरीरं यस्य सः, यत्र श्रेगको राजा तत्रैयोपागच्छति, उपागत्य श्रेणिकं राजाने करयल' करतलकरतल परिगृहीतं शिर आवर्त मस्तके 'अंजलिं कई' अञ्जलिं कृत्या-संयोज्य, एवम वदत्-'संदिसह णं देवाणुप्पिया !' हे देवानुप्रियाः ! सन्दिशत-निदेशं कुरुन, 'जं मए करणिज्ज' यन्मया करणीयमया यत् कार्य करणीयं भवेत् तत् कयवलिकम्मे कयकाउयमालपायच्छिते सुद्धप्यावेसाई बत्थाई मग लाइं पचरपरिहिर अप्पमहन्धारणालं कियसरीरे जेणेव सेणिए राया तेणामेव उवागच्छइ ) जब उन कौटुम्बिक पुरुषोंने उस नापित को बुलागा तो वह मनमें बहुत ही अधिक हर्षित एवं संतुष्ट हुआ। उसने उस समय स्नान किया। बालिकर्म-(काक आदि पक्षियोंको अन्नादि का भाग) किया। कौतुक मंगल तथा दुःस्वप्न आदिका प्रायाश्चित्त किया। और राजसभा में पहिरने योग्य शुद्ध मांगलिक वस्त्रों को अच्छी तरह पहिरकर तथा अल्प भार वाले बहू मूल्य आमरणों से अलंकृत शरीर होकर जहां राजा श्रेणिक थे उस ओर गया ( उवागच्छित्ता सेणियं रायं करयल अंजलि कटु एवं वयासी ) वहां जाकर उसने श्रेणिक राजा को दानों हाथ जोडकर नमस्कार किया और बोला--(संदिपह णं देवाणुप्पिया। सदावेए समाणे हट जाव हियए हाए कायबलिकम्मे कयकोउयमंगलपायच्छितो सुद्धप्पावेसाइं वत्था मंगलाई पवरपरिहिए अप्पमहग्धाममणालंकियसरीरे जेणेव संणिए राया तेणामेव उवागच्छइ ) જ્યારે કૌટુંબિક પુરુષોએ હજામને બેલા ત્યારે તે બહુ જ હર્ષિત અને સંતુષ્ટ થયા. તેણે તરત સ્નાન કર્યું. બલિકર્મ-(કાગડા વગેરે પક્ષીઓને અન્ન વગેરેનો ભાગ આપ્યો.) કર્યું. કૌતુક મંગળ તેમજ દુઃસ્વનિ વગેરેને માટે પ્રાયશ્ચિત્ત કર્મ કર્યું. રાજસભામાં પહેરવા લાયક શુદ્ધ માંગલિક વા સારી રીતે પહેરીને તેમજ થોડા ભારવાળા કિંમતી ઘરેણાઓથી અલંકૃત થઈને જ્યાં શ્રેણિક રાજ હતા ત્યાં ગયે. (आगच्छित्ता सेणियं रायं करयलअंजलि कटु एवं वयासी) त्यां ने For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy