SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ शानां, 'भोमेज्जान' भौमेवानां = मृण्मयानां कलशानाम् प्रत्येकमभिसंबध्यते । 'सन्चोदहि' सर्वोदकैः = जलैः, 'सव्वमहियाहिं' सर्व, मृत्तिकाभिः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः, 'सबोसहिहि य' सर्वोष षधीभिश्व 'सिद्धत्यहि य' सिद्धार्थकैश्च = श्वेतसर्पपैच 'सरस' इति प्रसिद्धै 'सीए' सर्वद्ध, सब्बजुईए' सर्वद्युत्या= सर्ववलेन यायत् 'दुभिनिवासमादियरवेणं' दुन्दुभिनिर्घोषनादितरवेण महता महता राज्याभिषेकेण 'अभिसिंचः' अभिषिञ्चति, राज्याभिषेकं करोति 'तए' ततः खलु ते गणनायकमभृतयः करतलपरिगृहीतं दशनखं शिरआवर्त मस्तकेऽञ्जाले कृत्वा एवमवदन् - 'जयजयणंदा' हे नन्द ! हे समृद्धिमन ! जय, जय, त्वं जयं लभस्व, 'जय जयभद्दा भद्रं कल्याणमस्यास्तीति भद्रः, तत्संबोधने हे भद्रा ! हे कल्याणकारिन जय जय, 'जयणंदा' हे जगन्नन्द ! जगदानन्दकारक ! ज्ञाताधर्मकथाङ्गसूत्रे अष्टातरशतनात पुष्पों से, समस्त सुगंधिक द्रव्यों से, सर्व मालाओं से, सर्व औवधियों से, श्वेत सर्षप से, सर्व ऋद्धि पूर्वक समस्त द्युति पूर्वक दुंदुभि आदि गाजे बाजों के शब्दों से समस्त दिग्विभाग को गुंजाते हुए बडे उत्सव के साथ राज्याभिषेक किया । (तपणं ते गणणायगपभियो कर यल जाव क? एवं व्यासी - - जय जय णंदा ! जय जय भहा! जय जय गंदा जय भदा भद्दते ) इसके बाद उन गणनायक आदि समस्त जनमे मस्तक पर अंजलि रखकर इस प्रकार आशीर्वाद रूपमें कहा कि हे मंद-समृद्धि शालिन । आप सदा विजय प्राप्त करें, हे भद्र -- कल्याण कारिन् | आपकी सदा विजय हो । हे जगदनंद -- जगदानंद कारक । आपका For Private and Personal Use Only એકસો આઠ માટીના કળશોથી સ પ્રકારના ઉદક (પાણી) થી, બધી જાતની માટીથી, બધી જાતના ફૂલોથી, ખધી જાતના સુગ ંધિત દ્રવ્યોથી, બધી જાતની માળાએથી, બધી જાતની ઔષધીઓથી, સફેદ સરસવથી, સપ્તઋદ્ધિ અને સમસ્ત વ્રુતિપૂર્વક, દુભિ વગેરે વાજા આથી બધી દિશાને શબ્દમય કરતાં બહુ ઠાઠ मने उत्सवनी साथै राज्ज्याभिषे ये. (तपणं ते गगणायगपभियओ करयल जॉब कट्टू एवं वयासी जय जय गंदा ! जय जय भद्दा ! जय जय गंदा जय जय भद्दा भईते ) त्यार माह अधा गणुनायी वगेरै समस्त ७५સ્થિત લોકોએ મસ્તક ઉપર અંજિલ મૂકીને આશીર્વાદ રૂપે આ પ્રમાણે કહ્યું કે હે 'न'ह !-समृद्धि शासिन ! तमे सहा विनय भेजवा. हे लद्र ! त्या अरिन् ! તમારી 'સ! વિજય થાઓ. હે જગન ! જગદાનંદ કારક! તમારૂં સદા કલ્યાણુ
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy