SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनगारधर्मामृतवर्ष गोटीका अ (सू.३० मातापितृभ्यां मेघकुमारस्य संवादः ३५७ = Acharya Shri Kailassagarsuri Gyanmandir टीका--' तरणं' इत्यादि । तत: खलु तस्य मेघस्य कुमारस्य माता पितरौ 'जाड़े ना संचाएं त' यदा न शक्नुतः=न समर्थौ भवत: मेघं कुमारं शकर्तुम्, कैरुपायै ? इत्याह-' बहूहिं' इत्यादि । बहुभि अनेकप्रकाराभिः 'विसयाणुलोमाहिं' विषयानुलोमाभिः विषयाणां शब्दा दीनामनुलोमा:तत्र विषयेषु प्रवर्तकत्वेनानुकूलाः, ताभिः, विषभोगएव मनुष्यलोके सारांश स्तदर्थमेव सर्वे जना: प्रवर्तन्ते, उक्तंच "" "यदि रामा यदि च रमा, यदि तनयो विनयधी गुणोपेतः । तनयेतनयोत्पत्तिः, सुरवरनगरे किमाधिक्यम् ॥ १॥ इति, "अर्थागमो नित्यमरोगिता च प्रिया च भार्याप्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरीच विद्या पड्जीवलोकस्य सुखानि राजन् | ||२|| इति ॥ इत्यादिरूपाभिः 'आघवणाहि य' श्रख्यापनाभिश्च बहुविधैराख्यानैः= सामान्यतः कथनैश्च, 'पन्नवणाहि य प्रज्ञापनाभिश्च = विशेषतः कथनैश्च सन्नवाहिय' संज्ञापनाभिव-संबोधनाभिः 'हे पुत्र ! हे जात ! हे अङ्ग !' इत्यादिवाग्भिः संबोध्य कथनैश्च, 'विन्नवणाहि य विज्ञापनाभिश्च = 'त्वमेवास्माकमस्यां वृद्धावस्थायामाधारोऽसि अवलम्बनमसी' त्यादिरूपेण सप्रेम - 'तरणं तस्म मेहस्स कुमारस्स' इत्यादि । टीकार्थ - (तरणं) इस तरह ( तस्स मेहस्स कुमारस्स) उस मेघकुमार के ( सम्मापियरी ) माता पिता ( जाहे) जब (मेहकुमारं ) मेघकुमार को (बहू हि विसयाणुलो माहिं आघवणाहि य, पन्नवणाहि य, सन्नवणाहिं य, चिन्तवाहिय, आधवित्तए वा, पन्नवित्तएवा सन्नवित्तएवा, विन्नवित्तए वा ) शब्दादि विषयों में प्रवृत्ति कराने वाले होने के कारण अनुकूल ऐसे अनेकवि सामान्य कथनों से विशेष कथनों से तथा संबोधनपूर्वक किये गये कथनों से, तुमही हमारी इस वृद्धावस्था में एकमात्र आधारभूत हो इत्यादि 'त एवं तस्स मेहस्स कुमारस्स' इत्यादि टीअर्थ - ( एणं) मा प्रमाणे ( तस्स मेहकुमारस्स) भेघठुभारना (अम्मा पियरो) भातापिता ( जाहे ) न्यारे ( मेहकुमारं ) मेघकुमारने ( बहूहि विसयाणुलो माहिं आघवणाहिय, पन्नत्रमा हि य, सन्नवणाहिय, विन्नदणा हिय, आधवित्तए वा, पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ) शब्द वगेरे સાંસારિક વિષયામાં પ્રવૃત્તિ કરાવનાર હાવાથી વિષયાને અનુકૂળ એવા ઘણા સામાન્ય કથનાથી વિશેષ કનેથી, સંબોધનવાળા કથનાથી,વારવાર પ્રેમ અને દૈન્ય પ્રકટ કરનારા આવા કથનાથી કહ્યું કે હું મેઘકુમાર ! તમે જ એકની એક અમારી ઘડપણની લાકડી છે, For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy