________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
ज्ञाताधर्म कथाङ्गसूत्रे महाभटानां महायोधानां चटकरवृन्दं विस्तीर्ण समूह; नद्रूपो यः परिवारः तेन संपरिवृतः संयुक्तः राजगृहस्य नगरस्य मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव गुणशिलकं चैत्यं तत्रैवोपागच्छति, उपागत्य श्रमणस्य भगवतोमहाबीरस्यातिशयमहिम्ना 'छत्ताइछत्त' छत्रातिछ'-छन्त्रीपरिछत्र ‘पडागाइपडागं' पताकातिपताकां छत्रमतिक्रम्य स्थितमित्यतिछत्रं छ चातिछत्रं चेति त्रातिछत्रं छत्रोपरिच्छत्रमित्यर्थः एवं पताकोपरिपताकाम , 'विजाहरचारणे विद्याधरचारणान् तत्र धरन्तोतिधराः, विद्यया धरा विद्याधराः चैतादयपुराधिपतयः, चारणाःचरणम्-आकाशे गमनागमनं तद्विधते येषां ते चारणा:-विद्याचारणा जंघाचारणामुनिविशेपास्तान , 'जंभएयदेवे' जम्भकांश्च देवान् व्यंतरविशेषान् 'ओक्यमाणे' अवपततो-गगनादवतरतः 'उप्पयमाणे' उत्पततः भूतलादुत्पततः 'पासइ' पश्यति पासित्ता' दृष्ट्वो त्यागिनो वीतरागस्य मर्यादामवगम्य चातुजमाणेणं) सवार होते हीभृत्यने उनके ऊपर कोरंट पुष्पो की माला से युक्त छत्रतान लिया। (महया भडचडगरबिंदपरियालसंपरिखुडे) इस तरह महाभटों (योधाओं) के विस्तीर्ण समूह रूप परिवार से संयुक्त होकर वे मेघकुमार (रायगिहस्स नयरस्स मज्झं मज्झणं निग्गच्छद) राजगृह नगर के ठीक बीचो बीच से होकर निकले। (निगच्छित्ता जेणामे गुण सिलए चेइए तेगामेव उवागच्छइ) निकल कर जहां गुण शिलक चैत्य था वहां गये। (उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताईच्छत्तं पा. गाइपडागं विजाहरचोरणे भएयदेवे ओवयमाणे उप्पण्यमाणे पासइ) जाकर उन्होंने भगवान महावीर के अतिशय कि महिमा से छत्र के ऊपर छन्त्रको ध्वजा के ऊपर ध्वजा को, विद्याधरों को तथ। चारण ऋद्धि के धारक मुनियों को एवं जूंभक देवों को आकाश से नीचे उतरते हुए तथा भूमि बुडे ) PAL प्रमाणे भामटो (योद्धा) न qिue समूह ३५ परिवा२ युत भेछुमार (रायगिहस्स णयरस्स मज्झं मज्जेणं निग्गच्छइ ) नारनी ही १च्ये थन नीच्या. (निगच्छिता जेणामेव गुण सिलए इए तेणामेव उवा. गच्छइ) नीsunने न्यi गुगु||६४ चैत्य तु त्यां गया. (उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइछपडागाइपडागं विज्जाहरचारणे जंभएय देवे ओवयमाणे उप्पयमाणे पासइ) ने तभणे मावान महावीरनी અતિશય મહિમાથી છત્રની ઉપર છત્ર ને, ધ્વજાની ઉપર ધ્વજા ને, વિદ્યાઘરોને, તેમજ ચારણ કદ્ધિને ધારણ કરનારા મુનિઓને અને ઝંભક દેવને આકાશમાંથી नीये तरत. तभ०८ भूभियी ५२ vil aaया. (पासित्ता चाउग्घंटाओ आसर
For Private and Personal Use Only