SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० शाताधर्मकथाङ्गसूत्रे 'अन्न च' अन्यच्च विपुलं-प्रभूतं: 'धणकणगरयणमणिमोति य संखसि. लपवालरत्तायण संतसारसावतेज्ज' धन कनकरत्नमणिमौक्तिकशखशिलाप्रवालाक्त रत्न रत्यारम्बापतेयं, धन-गणिमधरिममेय परिच्छेद्यरूपं, कनक= सुवर्ण रत्नानि च= कर्केतनादीनि, मणयः चन्द्रकान्तादयश्च मौक्तिकानि च, शंदा: दक्षिणावर्तादयः, शिलापवालानि-विद्रुमाणिच 'मुंगा' इति भाषायां, यद्वा-शिला-राजपट्टा गंध पेषणशिला, प्रवालानि च निद्रुमाणि,रक्त रत्नानि पद्मरागप्रभृतीनि, सत् विद्यमानं यत् सारं प्रधानं स्वापतेयं-द्रव्यं, तदपि 'अलाहिं' अलं-परिपूर्ण 'दलीत' दत्तःइत्यन्वयः,दत्तवन्ता वित्यर्थः । तत्परमाणम्, 'आसत्तमाओ' आमप्तमात् 'कुलवंसाओ' कुलवंश्या:-कुललक्षणे वंशे भवः कुलवंश्यः आगाणि सप्त पुरुषपर्यन्त इत्यर्थः, तेभ्यः सप्तपुरुषेभ्यः पकामद उं प्रकामं दातुम् अत्यन्तं दातु साधर्मिक वात्सल्यमभावनाऽनाथादिभ्यो एक कन्या के माता पिता द्वारा प्रदत्त वस्तुओं की संख्या का जोड है। इसे ८ से और गुणा करने पर (१२२८८) इन सब का जोड आ जाता है। (अन्नं च विपुलं धणकणगरयणमणिमोत्तिय संखसिलप्पवाल रत्तरयण संतमारसा तेज्ज) ईन सब के सिवाय और भी बहुत सा गणिधरिम. मेय तथा परिच्छेध रूप द्रव्य, कनक-सुवर्ण, रत्न, चन्द्रकान्त आदि मणि समूह भुत्ता समूह, दक्षिणावर्त आदि शंख, शिला पवाल- मंगा, पभरोग अहि रक्तरत्न, सत्सारभूत द्रव्य (अलाहिं) खूब-परिपूर्ण (दलेति) दिया। (जाब)। इतना दिया कि (आ सत्तमाओ कुलवंसाओ) मेघकुमार की सात पीढी तक वह समान न हो मकें। (पकामं दाउ पकामं भोत्तुं परिभाएउं। वे उसे साधर्मिक वात्सल्य में जैन धर्मको प्रभावना में और अनाथ आदि આપેલી વસ્તુને સ વાળો છે. એને આઠથી ગુણીએ તે ૧૨૨૮૮ આ બધાને સરવાળા થઈ જાય છે. (नं च विपुलं धणकणगरयणमगिमोत्तियसंसिलप्पवाल रत्तरगामारसा तेज) આના સિવાય બીજા પણ બહુ પ્રમાણમાં ગણિમધરિમ, મેય તેમજ પરિછેદ્ય३५ द्रव्य, न४, (सुवा) २त्न, यन्द्रत वगेरे मणिसभूड, क्षिणावर्त वगेरे राम, શિલા પ્રવાલ,-મૂંગા, પદ્મરાઝ વગેરે લાલ રંગના રત્ન, સત્સારભૂત દ્રવ્ય (अलाहिं) महु-परिपूर्ण ३३ (दलेंति) माव्या (जार) मा माव्यु: (भा. सत्तमाश्रो कुलवंसाओ) भेषभा२नी सात पेढी सुधा ते समास न थाय. (पकामं दाउ पकामं भौतुं परिभाएउ) ते धनने तम्या साधभिः वात्सल्यमा पानी પ્રભાવનામાં, અને એનાથ વ્યક્તિઓના પિષણ વગેરેમાં ઈચ્છા મુજબ ખર્ચ કરી શકે For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy