SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ साताधर्मकथाङ्गसत्रे सदृश त्वचा=समानत्वचा सुकुमारशरीराणामित्यर्थः, 'सरिसलावन्नरूवजोब्ध णगुणोक्वेयाणं' सशलावण्यरूपयौवनगुणोपपेतानांसदृशा ये लावण्यरूपयौ वनगुणाः, तत्र लावण्यं-मुक्ताफलवत् देदीप्यमानकान्तिविशेषस्वरूपं, उक्तं च-- "मुक्ताफलेषु च्छायागास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु, तल्लावण्यमिहोच्यते ॥२॥" रूपम् आकारः स्वभावी वा, यौरनं-तारुण्यं गुणाः-परोपकारादयः, उक्तं च "परोपकारकरतिदयालुता, विनीतभावो गुरुदेव भक्तता। सत्यं क्षमाधैर्यमुदारता च, गुणा इमे सत्त्ववतां भवन्ति ॥१॥" तैपपेतानां युक्तानां सरिसे हितो' सदृशेभ्यः सदाचारादिगुणैः समा. नेभ्यः, 'रायकुलेहितो' राजकुलेभ्यः शुद्धमातृपित-पितामहादिवंशेभ्यः, 'आणि ल्लियाणं' आनीतानां 'पसाहणटंग अविहवबहुओवयणमंगलसुजंपियाणं' प्रसाधनाष्टाङ्गाविधवावध्वपतनमंगलमुजल्पितानां, तत्र प्रसाधनानि=मण्डनानि शुभलक्षणरूपाणि अष्टाङ्गेपु=मस्तकवस्थगोदरपृष्टबाहुद्वयोरुद्वय पेषु यासां तास्तथा ता एव अविधवावध्वः सभतकाःहियः, अत्र-पदद्वयस्य कर्मधारयः, ताभिः अवपतनं-प्रोड खनकं पुखण' इति भाषायां, तच्च-मंगलं दध्यक्षतादि मंगलेंगीतं च, तथा सुजल्पितं-शुभ चनं शुभाशीर्वादरूपं याभ्यस्तथा तासाम् उमरवा (मरिसत्तयाणं) अपने समान सुकुमार त्वचा-शरीरवाली (सरिसलावन्न रूवजोतवणगुणोववेयाणं) अपने ही समान लावण्य रूप, यौवन एवं गुणों वाली (सरिसेहितो रायकुलेहितो आणि अल्लियाणं) तथा सदाचार आदि गुणो वाले राजकुलों से लाई गई (पसागणटुंगं अविह बहुआ यण. मंगलसुजंपियाणं ) और मस्तक वक्षःस्थल, उदर, पृष्ट, बाहुद्वय, एवं उरुद्रय रूप आठ अंगों में शुभ लक्षण रूप प्रसाधनों से जो युक्त हैं ऐसो सौभाग्यवती स्त्रियों के द्वारा जिनका पुंखण दधि, अक्षति आदि का उतारना रूप मांगलिक कर्म किया है और जिन पर शुभाशीर्वाद की वर्षा हो सत्तयाणं) ताना वा सुभा२ शरीरवाणी, (सरिसलावन्नरूव नोवणगुणो ववेयाणं ) पोतानी म. साव९य, ३५, यौवन अने शुधु सपन्ना, ( सरिसेहितो रायकुलेहितो आणि अल्लियाणं ) तेभ०४ सहाया२ वगेरे गुणुसपन्न २०४mai? आवेदी ( पसायणटुंगं अविहवबहुओ वयणमंगलसुजंपियाणं ) અને માથું, વક્ષઃ સ્થળ, ઉદર પૃષ્ઠ, બે બાહુ, અને બે જંઘાઓ રૂપ આઠ અંગેથી શુભ લક્ષણવાળાં પ્રસાધનોથી જે મુકત છે એવી સધવા સ્ત્રીઓ દ્વારા જેમનું પંખણ દધિ અક્ષત વગેરેને ઉતારીને માંગલિક કર્મ કરવામાં આવ્યું છે, અને જેમના For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy