SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीका अ.१ स. २० मेघकुमारपालनादिनिरूपणम् २६७ शुभदः इत्यादि विचारविज्ञानम् ३६,'कुक्कुडलकवणं' कुकुटलक्षणं-चक्रनखरक्तचूडादिलक्षणज्ञानम्, 'कुक्कुडलक्षणं' इत्यत्र समवायाङ्गोक्तस्य 'मिंदयलकखणं' इत्यस्य समावेशः३७, 'छत्तलक्षण छत्रलक्षणं-छत्रस्य शुभाशुभपरिज्ञानम् ३८, दंडलकवणं' दंडलक्षणम्='इयदगुलो दण्डः शुभदः' इत्यादि लक्षणविज्ञानम् ३९, असिलकावणं' असिलक्षम्=अजु लौशतार्धउत्तम खड्गः' इतिविज्ञानम् औपपातिकसमवायाङ्गोक्तस्य 'चम्मलकवणं' इत्यस्य 'असिलवणं' इत्यत्र समावेशः ४०, मणिलकरवणं' मणिलक्षणम् मणीनां गुणदोपविज्ञानम् ४१, 'कागोणलकावणं' कारगिलक्षणं काकणिः चक्रवर्तिनोरत्नविशेषः, तस्य लक्षणं विपापहरणादि यागपवर विज्ञानम् औपशनि कसमवायाङ्गोक्तस्य 'चकलकावण' इत्यस्य 'कागणी लकवणं' इत्यत्र समावेशः ४२, 'वत्युविजं' वास्तुविद्यां वास्तुशास्त्रविज्ञानं, गोमु वर्षिद वगृहादि शुभाशुभपरिज्ञानम्, 'वत्युविज्ज' इत्यत्र समवायाङ्गो तन्य वत्थुमाण' इत्यम्य 'वत्थुनिवेश' इत्यस्यच समावेशः४३, 'खंधावारमाणं' गोलक्षण मृषिका के नेत्रों जैसा नेत्रवाला बैल शुम नहीं होता है ऐसे गोलक्षणों का जानना ३६, कुक्कुड लक्षण-मुगे के लक्षणों का जानना३७, छत्ररक्षण-ऐसे लक्षणों वाला शुभ और ऐसेलागोवाला अशुभहोताहै इस तरह छत्र के शुभ अशुभ लक्षणों का जानना ३८, दण्डलक्षण-इतने अंगुल का दंड शुभ होता है इतनेका अशुभ सो जानना ३५ असिलक्षण-तलवार के लक्षणों का जानना ४०, मणि के लक्षणों का जानना, अर्थात् मणिके गुण दोषों का विचारना ममिलक्षण४१, चक्रवर्ती के पास के काकणिरत्न के लक्षणों का जानना काकगिलक्षण ४२ वास्तुविद्या-घर के शुभाशुभ का विचार करना ४३, जैपा गोके मुख जैमा अथवा सिंह के मुख जैसा घर शुभ होता है या अशुभ होता है इस तरह का विचार वास्तु विद्या में आता है। ક્ષણે જાણ .(૩૫)ગોલક્ષણ-ઉંદરડીની આંખે જેવાઆંખવાળે બળદગુભનથી એવા લક્ષણે જાણવાં (૩૭), લક્ષણ-અમુક જતના લક્ષણવાળા ઇત્ર શુભ અને અમુક લક્ષણોવાળાં અશુભ હોય છે. આમછરના શુભ અશુભ લક્ષણોની જાણ થવી. (૩૮),દંડ લક્ષણ-આટલા આંગલને દંડ શુભ હોય છે અને આટલાને અશુભ આમ જાણવું (૩૯) અસિ લક્ષણ-તલવારના લક્ષણો જાણવા (૪૦), મણિ લક્ષણ-મણિના લક્ષણે જાણવાઅથ તુ મણિના ગુણદોષ सम०४१। (४१), ४. सक्ष-यति ना नि २त्नन सक्षu oni (४२), વાસ્તુ વિદ્યા-ઘર વગેરેના સંબંધમાં શુભ અશુભ વિચાર કર (૪૩), (જેમ કે ગાયના મેં જેવું અથવા તે સિંહના મેં જેવું ઘર શુભ હોય છે અથવા અશુભ હોય છે આ જાતને વિચાર વાસ્તુવિદ્યામાં કરવામાં આવે છે). સ્કંધાવાર માન-શત્રુને દબાવવા For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy