SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टोका. अ.१ म, १४ अकालमेघदोहदनिरूपणम् साधनहेतु कार्यपादुर्भावरूपाभिः, तथा 'उप्पत्तियाहि य' औत्पत्तिकीभिः वेणइयाहि य' वैनयिकीभिः, कार्मिकीभिः, पारिणामिकीभिश्च चतुर्विधाभिः बुद्धिभिः अनुचिन्तयन् दोहदपूर्ति वारंवारं विचारयन् तस्य दोहदस्य आयं वा उपायं वा स्थिति वा, उत्पति वा अविन्दन्-अप्राप्नुवन् अपहतमनःसंकल्पःहतोत्साहः यावत् ध्यायति आर्तध्यानं करोति ।।मु० १३।। मूलम्-तयाणंतरं अभयकुमारे पहाए कयवलिकम्मे सव्वालं. कारविभूसिए पायवंदए पहारेत्थ गमणाए, तएणं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता सेणियं राय ओहयमणसंकप्पं जाव झियायमाणं पासइ, पासित्ता अयमेयारूवे अज्झस्थिए चिंतिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पजिस्था-अन्नया य ममं मेणिए राया एजमाणं पासइ, पासित्ताआढाइ, परिजाणाइ, सकारेइ सम्माणेइ.आलवइ,संलवइ,अद्धासणेणं उवणिमंतेइ,मत्थयंसिअग्धाइ इयाणि ममं सेणिए राया णोआढाइ णो परियाणाइ, णो सकारेइ, णो सम्माणेइ, णो इटाहि कंताहि पियाहि मणुन्नाहि ओरालाहिं वग्गृहिं आलवेइ, संलवेइ, नो अद्धासणेणं उवणिमंतेइ, णो मत्थयंसि अग्धाइ य, किंपि ओहयमणसंकप्पे झियायइ, तं भवियव्वं णं एत्थ कारणो से अनेक उपायो से अनेक कार्य संपादन रूप दिशाओं से अनेक उत्पत्तिरूप युक्तियों से तथा औत्पत्तिकी वैनथिकी, कार्मिकी, तथा परिणामिकीरूप चार प्रकार की बुद्धियों से पूर्ति करने का धार२ विचार करने लगे। परन्तु उन्हें इसकी पूर्ति का जब कोई कारण-उपाय चिनिया युक्ति नहीं सुझी तो वे स्वयं हतोत्साह होकर चिन्तातुर हो गये ॥म् ॥१३॥ અનેક કારણો, ઉપાય, કાર્યસિદ્ધિ થવાની વિવિધ દશાઓ, અનેક યુકિત, ત્યરિકી વૈનાયિકી, કામિકી અને પરિણામિકી આમ ચાર પ્રકારની બુદ્ધિ દ્વારા વારંવાર વિચારવા લાગ્યા. અન્ત જ્યારે તેમને દેહદ પુરું કરવા માટે કેઈ ઉપાય અથવા કેઈ યુક્તિ ધ્યાનમાં ન આવી ત્યારે તેઓહત્સાહ થઈને ચિન્તાતુર બની ગયા. સૂ. ૧૩ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy