SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीकाः ११२ अकालमेघदोहदनिरूपणम् १६१ अथ मेघानां रक्तवर्णोपमा प्रदर्श्यते-'लक्खारससरसरतकियजामुनगरत्तबंधुजीवगजाइटिंगुलयसरसकुंकुमउरम्भससरुहिरइंदगोवगसमप्पभेसु' सरसरक्तकिंशुकजपाकुसुमरक्तबन्धुनीवकजातिहिगुलकसरसकुंकुमोरभ्रशशरुधिरेन्द्र गोपकसमप्रभेषु, तत्र-लाक्षारसः 'लाख' इति भाषा प्रसिद्धः सरसरक्तकिशुकंअत्यन्तलालिम्नायुक्तं रक्तपलासपुष्पम, जपासुमन जपाकुसुमं,रक्तबन्धुजीवकं' 'बन्धुजीव' इति 'मधुरी फूल' इतिच विहारदेशप्रसिद्धं, जातिहिजुल:-श्रेष्ठ हिगुलः, सरसकुंकुमः जलाईकुंकुमः, तथा उरभ्रो मेषः, शशः शशकश्च तयो रुधिरम्, उरभ्रशशकयोः रुधिरमत्यन्तरक्तं भवतीतितयोहणम्, इन्द्रगोपकावर्षी समुत्पन्नो रक्तकीटविशेषः, एतैः समा प्रभा येषां ते तथा तेषु रक्तवर्णेष्वित्यर्थः । ___ अथ मेघानां नीलवर्णोपमावर्ण्यते- 'बरहिणनीलगुलियसुगचासपि च्छभिंगपत्तसासगनीलुप्पलनियरणवसिरीसकुसुमणवसहलसमप्पभेसु' बर्हिणनीलगुलिकशुकचापपिच्छभृङ्गपत्रसासकनीलोत्पलनिकरनवशिरीषकुसुमनवशावलसमप्र भेषु, तत्र-वणिः मयूरः, नीलं-मणि-नीलम' इति प्रसिद्धः, गुलिका 'गुली' इति प्रसिद्धो नीलवर्णकद्रव्यविशेषः, अथवा 'नीलगुलिके' त्येक (लक्खारससरसरतम्सुियजासुमणरत्तबंधुजी गनाइहिंगुलयं सरसकुंकुमउरब्भससरूहिरइंदगोवगरामप्पभेसु) लाक्षारस-लाख, अत्यन्त लालिमा संपन्न रक्त पलास पुष्प, जपाकुसुम, रक्तबन्धुजीवक पुष्प-विहार देश प्रसिद्ध मधुरीफूल-श्रेष्ठ हिङ्गुल, सरस कुकूम जल से गीला किया गया कुंकुम तथा उरभ्र-मेष एवं शशक-खरगोश इनके रुधिर के समान एवं इन्द्रगोपक-वर्षाऋतु में समुत्पन्नलाल कीडा ईन के समान जिनकी प्रभा लाल वर्णवाली है (बरहिणनीलंगुलियसुगचासपिच्छभिंगपत्तसासगनीलप्पल नियरनवसिरीसकुसुमणवसहलसमप्पभेसु) बहिण-मयूर-नील-नीलमणिनोलमगुलिका-गुली-नीलवर्ण वाला द्रव्य विशेष अथवा नीलरंग की गोली भण सरनी म २ भेधानी xiति पी२॥नी छ. (लक्खारससरसरत्त किसुयजासुमणरत्तबंधुजीवगजाइहिंगुलयसरसकुंकुमउरभससरूहिरइंदगोवगसमप्पभेसु) सास, भूप ४ र गवाणु रानापूस, ४પુષ્ય, રકતબંધુજીવકપુષ્પ, બિહાર દેશમાં પ્રસિદ્ધ મધુરીફૂલ, ઉત્તમ હિંગુલ, પાણીમાં મિશ્રિત કરેલા સરસ કુંકુમ ઘેટા અને સસલાના લેડીની જેમ તેમજ ઇન્દ્ર ગોપક (ચોમાસાનું લાલરંગનું એક જીવડું) ની જેમ જે મેઘની પ્રભા લાલરંગની છે. (बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलप्पलनियरनवसिरीस - कुसुमणवसहलसमपभेसु) भार, नीलमणि, शुसि वी तेभ (नीवाना દ્રવ્ય વિશેષ અથવા નીલા રંગની ગોળી) પોપટ, અને નીલકંઠની પાંખો ૨૧ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy