SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीकास्. १२ अकालमेघदोहदनिरूपणम् १५९ जन्मान्तरेष्ट सिद्धिरूपं प्रयोजन याभिस्ताः कृतवान्छित कार्याः, 'कयपुन्नाओ' कृतपुण्याः, पूर्वमेव कृतं पुण्यं-सुखजनकं कर्म याभिस्ताः, 'कयलक्खणाओ' कृतलक्षणा=कृनं-फलयुक्तं लक्षणं सुखजीवनरेखादिरूपं योभिस्ताः, 'कयविहवाओ' कृतविभवाः कृतः सफलीतः दानादिशुभकार्ययोगेन, विभवः= ऐश्वर्यसंपत्तिरूपो याभिस्ताः, 'मुलद्रेणं तासिं माणुम्सए जम्मजीवियफले' सुलब्धं तासां मानुष्यकं जन्मजीवितफलं-सुलब्धं शोभनप्रकारेण प्राप्त खलु-निश्चयेन तासां मातृणां मानुपकं मनुष्य सम्बन्धि जन्मजीवितफलंजन्मनो जीवितस्य च फलं 'जाओ णं' या खलु मातरः 'मेहेसु' मेधेषु, कीदृशेषु मेघेषु? इत्याह--'अब्भुग्गएम' इत्यादि - 'अब्भुग्गएसु' –'अभ्युद्गतेषु= उत्पन्नेषु 'अब्भुज्जुएसु अभ्युद्यतेपु-वर्षणाय उद्यतेषु, 'अब्भुन्नएसु' अभ्युन्नतेषु,उच्चः परिसमागतेपुं, 'अब्भुटिएमु' अभ्युत्थितेषु वर्षितुं सज्जीभूतेषु 'सगजिएम्' सगर्जितेषु-गर्जनारवं कुर्वत्सु 'सविज्जुएमु' सविद्युत्सु-प्रस्फुरितविद्युल्लतेषु 'सफुसि. एसु' सपृषत्सु-प्रवृत्तप्रवर्षणबिन्दुषु, 'सथणिएमु' सस्तनितेषु-गम्भीरगर्जनां कुर्वत्सु। ने किया है (कयपुन्नाओ कयलक्खणाओ कयविहवाओ) पूर्वभव में उन्हींने सुखजनक कर्म किये हैं-सुख जीवन रेखादिरूप लक्षण उन्हींने फल युक्त किये हैं दानादिक शुभ कार्य के योग से उन्होंने अपना ऐश्वर्य संपनिरूप विभव सफलित किया है (सुलद्धेणं तासिं माणुस्सए जम्मजी विगफले) उन्होंने अपनी मनुष्य पर्याय के जन्म और जीवन के फलको अच्छी तरह से पा लिया है (जाओ णं मेहेसु अब्भुगएस अब्भुज्जुएसु अन्भुन्नएसु, अब्भुट्टिएसु, सगज्जिएसु, सविज्जुएसु सफुसिएम, सथणिएमु, धंतधोतरुप्पपट्टअंकसंखयंदकुंदसालिपिठ्ठरासिसमप्पभेसु) जो अभ्युद्गत-उत्पन्न हुए अभ्युदूगत-वरसने के लिये उद्यत हुए अभ्युन्नत-बहुत सि.। ३५ प्रयोन. पूर्वममा तेभो । यु छ, (कयपुन्नाओ कयलकणाओ कयविहवाओ) तेभाणु । पूर्व लवमा सुपारी ४या छ, तभ०४ સામુદ્રિક શાસ્ત્રમાં કહેલાં શુભ લક્ષણને સફળ બનાવ્યાં છે. તેમણે જ પિતાના व ने सपत्तिने हान वगेरे शुम मा मीन सण मनाव्यां छ. (सलद्रे ण नामि माणुग्सए जम्मजीवीयफले) तेभो । पोताना भास तरी म मने नाना ने सारी रीते भेन्यु छ. (जाओणं महेसु अभुगएसु अभुजुएसु अझुन्नएसु अब्भुटिएमु सगजिएसु सविज्जुएसु, सफुसिएस, सणि एसुधंतधोतरुप्पपट्टअंकसंखचंदसोलिपिट्ठरासिसमप्पभेसु) કે જેઓ અભ્યગત–ઉત્પન્ન થયેલા, અભ્યત–વરસવા માટે સજજ થયેલા, સગર્જિત For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy