________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
साताधर्मकथाङ्गसत्रे मंडलियमायरो वा मंडलियंसि गभं वक्कममाणंसि एएसिं चोइस ण्हं महासुमिणाणं अन्नतरं एयं सहासुमिणं पासित्ताणं पडिबुझंति, इमे य णं सामि ! धारणीए देवीए एगे महासुमिणे दिहे, तं उराले णं सामी। धारिणीए देवीए सुमिणे दिटे, जाव आरोग्गतुद्विदीहाउ. कल्लाणमंगलकारए गं सामी! धारिणीए देवीए सुमिणे दिखे, अस्थ लाभो सामी! सोक्खलाभो सामी ! भोगलाभो सामी! पुत्तलाभो, रजलाभो एवं खल्लु सामी! धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिइ, सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते विच्छन्न. विउलबलवाहणे रजवई राया भविस्सइ, अणगारे वो भावियप्पा, तं उरालेणं सामी! धारिणीए देवीए सुमिणे दिटे, जाव आरोग्ग तुट्टि जाव दिखेत्तिक? भुजोर अणु बहति। तएणं सेणिए राया तेसिं सुमिणपाणपाढगाणं अंतिए एयम, सोचा णिसम्म हट्ट जाव हियए करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया। जाव जन्नं तुब्भे वयहत्तिकटु तं सुमिणं सम्मं पडिच्छइ पडिच्छित्ता ते सुमिणपाढए विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलयइ, दलइत्ता पडिविसज्जइ। तएणं से सेणिए रायासीहासणाओ अब्भुट्टेइ अब्भुद्वित्ता जेणेव धारिणी देवी तेणेव उवागच्छइ, उवागच्छित्ता धारिणी देवीं एवं वयासी-एवं खलु देवाणुप्पिए! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुजोर अणुबहइ। तएणं धारिणी देवी सेणियस्स रन्नो अंतिए एयमद्रं सोचा णिसम्म हट जाव हियया तं सुमिणं सम्म पडिच्छइ पडिच्छित्ता जेणेव सए वासघरे तेणेव उवागच्छइ, उवापच्छित्ता पहाया कयबलिकम्मा जाव विपुलाई जाव विहरइ ॥११॥ सू०॥
For Private and Personal Use Only