SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० शाताधर्म कथाङ्गसूत्रे इतिकृत्वा इत्युक्त्वा 'भुज्जो भुज्जो अणुबूहेइ' भूयो भूयोऽनुव्हयति-स्वमफलवर्णनपूर्वकं पुनः पुनः प्रशंसयति ॥मू० ८॥ मूलम्-तएणं सा धारिणी देवी सेणिएणं रन्ना एवंवुत्ता समाणी हट्टतुट्रो जाव हियया करयलपरिग्गहियं जाव अंजलि कटु एवं वयासी-एवमेयं देवाणुप्पिया। तहमेयं देवाणुप्पिया । अवित. हमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया! इच्छियमेयं देवा. णुप्पिया । पडिच्छियमेयं देवाणुपिया। सच्चेणं एसमझे ज ण तुब्भे वदह त्ति कटु तं सुमिणं सम्मं पडिच्छइ, पडिच्छित्ता सेणिएणरन्नो अब्भणुण्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भदासणाओ अब्भुटेइ, अब्भुट्टित्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिज्जसि निसीयइ, निसीइत्ता एवं वयासी मा मे से उत्तमे पहाणे मंगल्लेमिणे अन्नेहि पावसुमिणेहि पडिहमिहित्ति कटु देवयगुरुजणसंवद्धाहिं पसत्थाहिं धम्मियाहि कहाहि सुमिणजागरयं पडिजागरमाणी विहरइ ॥सू० ९॥ टीका-'तएणं सा' इत्यादि । 'तएणं' ततः खलु तदनु साधारिणीदेवीराज्ञी श्रेणि केन राज्ञा एवम् पूर्वोक्तरीत्या उक्ता कथिता सती 'हट्टा' हृष्टविशेषणों वाला यह स्वप्न देखा है। ऐसा कहकर राजाने स्वप्नफल वर्णनपूर्वक रानी की बार २ प्रशंसा की। मूत्र ८॥ तएणं सा धारिणी देवी इत्यादि टीकार्थ-(तएणं) इसके बाद (सा धारिणीदेवी) उस धारिणीदेवीने(सेणिएणं रन्ना एवं वुत्ता समाणी) जब श्रेणिक राजाने उससे पूर्वोक्तरूप से अणुचूहेइ) भाटे हे वि! तभे. '२' वगेरे विशेषणथी युत स्वन नेयु છે. આમ કહીને રાજાએ સ્વપ્ન ફળનું વર્ણન કરતાં રાણીનાં વારંવાર વખાણ કર્યા. સૂત્ર ૮ तएणं सा धारिणी देवी इत्यादि -(तएणं) त्या२०५४ (पा धारिणी देवी) धारिणी हेवाये-(सेणिएणं रन्ना एवं वुत्ता समागी)-न्यारे श्रेणुि नये तेने पूर्वत ३३ मा प्रमाणे धुं त्यारे For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy