SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ शाताधम कथाङ्गसूत्रे स्माकं 'कुलके' कुलकेतुं कुलस्य केतुरिव केतुस्तं कुलध्वजं-यशः कीर्त्या दिना केतुव दूरतोऽपि प्रसिद्धत्वात् अद्भुतकार्यकारित्वाच्च वंशपताकावदुल्लसन्तम्, 'कुलदीवं' कुलदीपं-कुलस्य दीप इव दीपः 'कुलक्रमागत महत्वप्रकाशकत्वात्, तं कुलोघोतकम्, अस्य 'कुलद्वीपः' इत्यपि छाया, तत्र कुलस्य द्वीप इव द्वीपः आधारकत्वात्, 'कुलपव्वयं' कुलपर्वत-कुलस्य स्थिराश्रयत्वात्, परैरपरिभवनीयत्वाच्च पर्वत इत्र पर्वतस्तम्, कुलवडिंसयं' कुलावतंसकं-कुलमुकुटरूपं सर्वश्रेष्ठत्वात्, 'कुलतिलगं' कुलतिलक कुलस्य शोभाऽऽधायकत्वात्तिलकरूपम्, कुलकित्तिकरं' कुलकीर्ति करं-कुलस्य कीर्तिः प्रख्यातिस्तस्याः करः, यस्य जन्मना कुलस्य ख्यातिभवति तम्, 'कुलवित्तिकरं' कुलवृत्तिकर-कुलम्य वृत्तिः मर्यांदा तस्याःकरस्तम्, 'कुल गंदिकरं' कुलनन्दिकरं कुलस्य नन्दिा धनधान्यादि वृद्धिः, तस्याः करस्तम्, 'कुलजसकर'-कुल यशस्कर-कुलस्य यशः सर्वदिक्प्रसिद्धिस्तस्य करस्तम्, 'कुलाधारं' कुलाधारं सकलकुलजनस्याधारभूतम्, 'कुलपायवं' कुलपादपम् आश्रयणीयप्राणिगणोपकारित्वेन वृक्षतुल्यम् 'कुलविवद्धणकरं' लविवर्द्धनकर-कुलोन्नविइक्कंताणं) इस तरह हे देवानुपिये देवि ? इस देखे हुए स्वप्न के प्रभाव से नियमतः साढेसात रात्रि अधिक नव मास व्यतीत होने पर (अम्हंकुलकेउं) हमारे कुलका केतुरूप (कुलदीवं) कुलका दीपक स्वरूप, (कुलपव्वयं) कुल का पर्वत स्वरूप, (कुलवडिंसय) कुल का आभूषण स्वरूप (कुलतिलक) कुल का तिलक स्वरूप, (कुलकित्तिकरं) कुल की कीर्ति कारक, (कुलवित्तिकरं) कुल की मर्यादा कारक (कुलणंदिकर) कुल में धन धान्यादि को वृद्धिकारक (कुलजसकर) कुल की सर्व दिशाओं मसिद्धिकारक (कुलाधारं) कुलका आधारभूत (कुलपायवं] कुल का पादप (वृक्ष) स्वरूप (कुलविवद्धण करं) कुल की उन्नति कारक, (सुकुमाल पाणिपायं जावदारयं पयाहिसि) ऐसा कोमल कर और चरणवाले पुत्र को तुम पडिपुण्णाणं अद्धमाण य राइंदियाणं विइकताणं) मेवी रीते देवानुप्रिये ! જોયેલા આ સ્થાનના પ્રભાવથી નિયમપૂર્વક નવ માસ ઉપર સાડા સાત શત્રિ પસાર થતાં (अम्हकुलके) मभा। गनी ०३५ (कुलदी) गही५४ २५३५, (कुलपव्वयं) पुजना पत २१३५ (कुलर डिसयं) पुणना सामूषण स्व३५ (कुलतिलक) - तिम २१३५ (कुलकोर्तिकर) ॐाने प्रसिद्धि ५माउना२, (कुलरित्तिकर) माही४।२४, (कुलणं देएणं) मा धनधान्य वगैरेनी वृद्धि ४२नार (कुलजसकर) A हिशासभा दुगना यश आपना२, (कलोधार) मुजाना आधा२३५, (कुलपायवं) मुगने भाटे उत्तम वृक्ष २१३५, (कुलविवद्धणकर) सुगने प्रगतिना पंथे होना२, (सुकुलमालपाणिपायं जोव दारयं पयाहिसि) सेवा सुअम डापावा॥ पुत्रने For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy