SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् १०७ निषण्णाः प्रादुरभूवन प्राञ्जलयः। अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्या नवनवतिकोटीनियुतशतसहस्राणि सत्त्वानां सुखावत्यां लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्त्वकोटीनियुतशतसहस्राण्याभिरत्या लोकधातोरक्षोभ्यतथागतस्य बुद्धक्षेत्रे प्रतिष्ठापितानि। __ अथ भगवान् आनिन्देन सह नगरवलम्बिकाया दारिकाया गृहे समागतोऽभूत् । अथ भगवान् नगरवलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयामास । अथ सा दारिका तं चक्रीशब्दं श्रुत्वा संशयजाताभूत्। को हेतुः कः प्रत्ययः । मम गृहे न कदाचित् पिण्डपातिक' आगतोऽभूत्। अथ स नगरवलम्बिका दारिका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारमसिं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत् । अथ [सा] दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रुकिण्ठी] रुदन्ती गाथाभिरध्यभाषत। . अहो बत दुःखु दरिद्रके गृहे वरं मम मरणु न चापि जीवितम् । किं चापि मे कार्युषु जीवितेन ___ यद्यैवाहं दुःखु शरीर पीडितम् ॥ केन........................ह्यत्राणं भवते परायणम् । अनाथभूता अहमद्यमेव यद्यैवाहं जात दरिद्रके गृहे ॥ 3 Ms. भगवान् 2 Ms. कटकटीमयमास 4 For रुदती 3 Ms. adds गृहम् For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy