SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ अजितसेनव्याकरणम् सो बोधिसत्त्वो स्थित गङ्गवालुकान कदाचि सो गच्छति दुर्गती भयम् । यो लोकनाथस्य हि नामु यः श्रुणे ____ अपायगामी न कदाचि भेष्यते ॥ कल्पानकोटीनयुतानचिन्तिया राजा स भोती सद चक्रवर्ती । यो लोकनाथस्य हि नामु धारयेत् ॥ यत् किंचि पूर्व सद पापु यत् कृतं सर्व क्षयं यास्यति शीघ्रमेतत् । शक्रोपि देवेन्द्रमहानुभावो कल्पानकोटीनयुतानचिन्तिया ॥. सुखावतीं गच्छति बुद्धक्षेत्र पर्यङ्कबद्धो स च बोधिसत्त्वो। ब्रह्मस्वरो सुस्वरु मंजुघोष भवन्ति वर्षानसहस्रकोटिभिः॥ अपायगामी न कदाचि भेष्यते ___यो लोकनाथस्य हि नामु धारयेत् । अथ स जीर्णकः पुरुषो जनकायं भगवतो गुणवर्णमुदीरयित्वा तूष्णों स्थितोऽभूत्। अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्ती महानगरों प्रविष्टोऽभूत् । तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन् । तेषु च पद्मषु द्वादशकोट्यो बोधिसत्त्वानां पर्यङ्क 1 One pāda wanting ? 2 Ms. प्रविष्ट For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy