SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् पाणे तथागताज्ञां पालय । स्मर प्रतिज्ञाम् । सर्वव्याधि सर्वपापानि नाशय । देहि मे यथेप्सितं वरम् । मम "नात्सेहं मारपति शूल्क्षिणस्य आयषादिक शुलिवज्रस्य" यं यमेवाभियाचाम स्तं तमेव समृध्यतु। हे हे। तुरु तुरु। आगच्छ आगच्छ। मा विलम्ब । दर्शय वज्रकायं दर्शय' वज्रकायम् । बुद्धाधिष्ठानेन स्वाहा । ___ अस्यां धारण्यां भाष्यमाणायाम् 'इयं महापृथिवी उन्मज. निमज्जनं करोतु। सर्वे च यक्षराक्षसाः संभ्रान्ताः सर्वे च देवा यावद् मनुष्यामनुष्या विस्मयमापन्नाः साधुकारं प्रददति। साधु साधु महासत्त्वाः । परमसिद्धानि इमानि धारणीमन्त्रपदानि भाषितानि । अथ वज्रपाणिबोधिसत्त्वो भगवन्तमेतदवोचत्। यः कश्चिद् भदन्त भगवन् बोधिसत्त्वभूमिमभिप्रार्थयते धनधान्यभोगैश्वर्यं राज्यं विद्याधरत्वम् आयुर्बलबीर्यदीर्घायुष्कत्वं तेन शुक्लाष्टम्यां श्वेतचन्दनमयो वज्रधरः कार्यः अट्टहासः सर्वालंकारविभूषितः । सधातुकहदयं कर्तव्यम् । सधातुकं वज्रधरं] समाश्वासकं विद्याधरं धूपदह्यमानं शुचिना अहोरात्रोषितेन कार्यम्। ततोऽष्टम्यां पूर्व 1 Tib. अयमेव अभिप्रायः च मे। 2 Ms. & Tib, दरिशय 3 Ms. अस्मिन् Tib. ६ मा दा है | =अश्वहासं हसित्वा G_rib. मा5555 PTNI | धातु-remains of a saint ༢ Tib. རྡོ་རྗེ་ འཛིན་པ་ རིག་ སྔགས་ འཆང་ ཡང་ དག་པར་ ससा दीवार वज्रधरं विद्याधरं समाश्वासक 8 Tib. IT A वाप' वि स 51 1 Tib. अयमेव अभिप्रायः च में 4 Ms. अयं 6 Tib For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy