SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org भषज्यगुरुसूलम् 1 विस्तर विभङ्गं वयं श्रुत्वा सर्वकर्मावरणानि विशोधयेम' पश्चिमे काले पश्चिमे समये [सद्धर्मप्रतिरूपके 1 ] वर्तमाने सत्त्वा[ना]मनुग्रहमुपादाय | अथ [ भगवान् ] मंजुश्रिये कुमारभूताय साधुकारमदात् । साधु साधु मंजुश्रीर्महाकारुणिकस्त्वं मंजुश्री - स्त्वमप्रमेयां करुणां जनयित्वा " समाधेससे' नानाक [मवरणेना]वृतानां सत्त्वानामर्थाय हिताय सुखाय देवमनुष्याणां च हितार्थाय । तेन हि त्वं मंजुश्रीः शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये" । एवं भगवन्निति मंजुश्रीः कुमारभूतो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत्" । अस्ति मंजुश्रीः [ पूर्व ]स्मिन् " दिग्भागे इतो बुद्धक्षेत्राद्" दशगंगानदी - वालुकामानि बुद्धक्षेत्राण्यतिक्रम्य वैदूर्यनिर्भासा " नाम लोकधातुः । तव भैषज्य गुरुवैदूर्यप्रभो नाम तथागतोऽर्हन्' सम्यक संबुद्ध विहरति विद्याचरणसम्पन्नः सुगतो " लोकविदनुत्तरपुरुषदम्यसारथिश्च शास्ता देवानां मनुष्याणां च बुडो 15 7 ; 13 1 C • विस्तरं वयं 2 C •कर्मावरणं 4 Cr. Tib. དམ་པའི་ ཆོས་ལྟར་ བཅོས་པ་འབྱུང་བ་ན ། 5 C • मप्रमेयं कारुण्यं 6 B जनयेत्वा 7 C समाध्येससि ; 'Tib. |ীম'ম'হইঘা'ঘ'र्वें মমান=प्रार्थयसे 8 C • मनुष्याणाम् । तेन हि मंजुश्रीः 10 C • वानस्यैतदवोचत् 11 B पूर्वास्म; 13 C ०समान् बुद्धक्षेत्राणतिक्रम्य 16 B omits लोक० 9 2 Acharya Shri Kailassagarsuri Gyanmandir 14 B 0 निभासा Tib. QEা5জ'মাऐজম For Private and Personal Use Only भाषिष्यामहे | पुरस्तिमे 12 B 3 B&C विशोधयेयुः • क्षेत्रा दश० *15 B नामस्तथा० 17 C देवमनुष्याणां
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy