SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भैषज्यगुरुवैदूर्यप्रभराजसूत्रम् ॐ नमः सर्वज्ञाय' । नमो भगवते भैषज्य गुरुवैदूर्यप्रभ राजाय तथागताय' । 6 एवं मया श्रुतम् । एकस्मिन् समये भगवान् जनपदचर्यां चरमाणोऽनुपूर्वेण येन वैशालीं महानगरीं तेनानुप्राप्तोऽभूत् । तत्र खलु भगवान् वैशाल्यां विहरति स्म । वाद्यस्वरवृक्षमूले' महता भिक्षुसंघेन सार्धमष्टाभिर्भिक्षुसहस्रैः पटत्रिंशद्भिश्र' बोधिसत्त्वसहस्रैः सार्धं राजामात्यब्राह्मणगृहपतिसंहत्या देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्षदा च परिवृतः पुरस्कृतो धर्मं देशयति स्म । अथ खलु [मंजुश्रीधर्म - ] राजपुत्रो समुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्। देशयतु भगवंस्तेषां तथागतानां नामधेयानि । तेषां पूर्वप्रणिधानविशेष बुद्धानुभावेनोत्थायासनादेकां 8 =मनोज्ञस्वरः Acharya Shri Kailassagarsuri Gyanmandir 1 B drops it. 2 Tib. སངས་རྒྱས་དང་བྱང་ཆུཔ་སེམས་དཔའ་ ཐམས་ཅད་ལ་ ཕྱག་ འཚལ་ ལོ ོ ། = नमः सर्ववुद्धबोधिसत्त्वेभ्यः 8 B 33 ० चर्यान् 4 C चरमाणो वैशालीमनुप्राप्तो वैशाल्यां 5 riv, ইম' মইৈ'लैंডজ'মী''ई'म=वायखरवृक्षः ; Chin.* G B ० शतिञ्च 7 C ० पतिभिर्देवासुरगरुडकिन्नरमहोरगैः परि० ० संघ कृत्वा ; - C ०कांसं चीवरं प्राय For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy