SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठा विधि जिनार्चनविधि Dezopeneraezzreezezoems शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाश, सर्वत्र सुखीभवन्तु लोकाः ॥१॥ (आर्या) सर्वेऽपि सुखिनः सन्तु, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग भवेत् ॥ २॥ (अनुष्टुप) भृशुद्विमन्त्र: ॐ भृतधात्री पवित्रास्तु, अधिवासितास्तु, सुपोक्षितास्तु, स्वाहा ॥ इति जलेन पूर्वलिप्तभूमौ प्रोक्षणम् ॥ ततः पीठमन्त्रः- ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः स्वाहा ॥ इति प्रक्षालित-चन्दनलित-स्वस्तिकांकित-पूजापट्टस्थालादिस्थापनम् ॥ चैत्ये तु स्थिरबिम्बे एताभ्यां मन्त्राभ्यां तद्भुमिजलपट्टायधिवासनम् ॥ ततःॐ अत्र क्षेत्र अत्र काले नामाईन्तो रूपान्तो द्रव्याहन्तो भावान्तः ममागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु स्वाहा ॥ इत्यहत्प्रतिमास्थापनम् । निश्चलबिम्बे चरणाधिवासनम् । ततोऽअल्यग्रे पुष्पं गृहीत्वा पुष्पाभिषेकमन्त्र:ॐ नमोऽहंद्भ्यः सिद्धेभ्यस्तीर्णेभ्यस्तारकेभ्यो बोधकेभ्यः सर्वजन्तु हितेभ्य इह कल्पनाबिम्बे भगवन्तोऽन्तः Peeeeeeeeeeezeer For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy