SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D घण्टाकर्ण प्रतिष्ठाविधिः जिनार्चनविधि eceDeOCOCrezotecexce अथ पत्रपुष्पफळधूपचन्दनादिमन्त्रः ॐ वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया निरवद्याहत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमईदर्चने स्वाहा ॥ इति पत्रपुष्पफलचन्दनधूपाद्यभिमन्त्रणम् । अथ वह्निदीपाद्यभिमन्त्रणं तद्यथा ॐ अग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्याईपूजायां निर्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघटनहिंसापापमहंदर्चने स्वाहा ॥ इति वह्निदीपायभिमन्त्रगम् । सर्वेषामपि मन्त्रणं वासक्षेपेन त्रिविर्वारान् । ततः पुष्पगन्धादि हस्ते गृहीत्वा ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्याईदर्चने निय॑थो भूयासं निष्पापो भूयासं निरुपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्याईदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवा भूयासुः ॥ अनेन मन्त्रेण स्वस्य तिलककरणम् । पुष्पादिभिः स्वशिरोऽर्चनं च । पुनः पुष्पाक्षतादि करे गृहोत्वा दशदिगभिमन्त्र:___ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एक-द्वि-त्रि-चतुष्पश्चेन्द्रियास्तिर्यग्मनुष्यनारकदेवगतिगताश्चतुर्दशरज्ज्यात्मकोकाकाशनिवासिनः इह श्रीजिनार्चने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु, निरपायाः सन्तु, सुखिनः सन्तु, प्राप्तकामाः सन्तु, मुक्ताः सन्तु, बोधमाप्नुवन्तु स्वाहा ॥ अनेन मन्त्रेण दशस्वपि दिक्षु गन्धजलाक्षतादिक्षेपः ॥ pezoeoseeneDeepeakedeo For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy