SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir व्यवमा देवानां प्रियेण स्वप्रकाशवादिनः न हि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेदक गौरवान् तथाचेश्वरज्ञानवत् योगिज्ञानपत्यमेयमिति ज्ञानवच स्वेनैव व्यवहारोपपत्तौ नज्ञानान्तरकल्पनावकाशः अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किंघटज्ञानज्ञानवेन किंवा घटज्ञानखेनैवेति विवचनीयं उभयस्यापि तत्र सचात् तत्रघटव्यवहारे घटज्ञानत्वेनैव हेनुतायाः कृतवात्तेनैव रूपेण घटज्ञानव्याहारपि हेतुतोपपत्ती न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरधान्मानाभावाच्च तथा च नानुव्यवसायसिद्धिः एकस्यैव व्यवसायस्य प्यासेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरित त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूपएवात्मा न स्त्रप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भानानुपपत्तेः ज्ञानभिजले घटादिवजडत्वेन कल्पितत्वापत्तेश्च स्वप्रकाशज्ञानमात्रस्वरूपोप्यात्मा विद्योपहितःसन् साक्षीत्युच्यते वृत्तिमदन्तःकरणोपहितः प्रमालेत्युच्यते तस्य चक्षुरादीनि करणानि सचक्षुरादिहारान्तःकरणपरिणानेन घटाडीन्व्याप्य तदा कारोभवति एकस्निधान्तःकरणपरिणामे घटावच्छिन्नचैतन्यं अन्तःकरणावच्छिचतन्यं चैकलोलीभावापन्नं भवति नतोपटापछि मचैतन्यं प्रमात्रभेदात्स्याज्ञानं नाशयदपरोक्षं भवति घटंच स्वावच्छेदकं स्वतादात्म्याध्यासालासयति अन्तःकरणपरिणामश्च याख्योतिस्वच्छः स्वावच्चिनैव चैतन्येन भास्यतइति अन्तःकरणत दत्तिघटानामपरोक्षता तदेतदाकारत्रयमहं जानामि घटमिति भासक चैतन्यस्यैकरूपत्वेपि घटप्रति वृत्त्यपेक्षत्वासमानता अन्तःकरणतद्वत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः अद्वैतसिद्धी सिद्धान्त बिन्दौ च विस्तरः यस्मादेवं प्राक्तन्यायेन नित्योविभुरसंसारी सर्वदैकरूपश्चात्मा तस्मात्तनाशश या स्वधर्म युद्धे प्रामवृत्तस्य तव तस्मादुपरनिर्नयुक्तति युद्धाभ्यनुज्ञया भगवानाह तस्मायुध्यस्त्र भारनेति अर्जुनस्य स्वधर्ने युद्धे प्रवृत्तस्य ततउपरतिकारणं शोकमोही तौ च विचारजानतेन विज्ञानेन बाधितावित्यपवादापयादे उत्सर्भस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादोन विधिः यथा कर्तकर्मणोः कृतीयुत्सर्गः उभयानौ कर्मणीत्यपवादः अकाकारयोः स्त्रीप्रत्यययोः प्रयोगणेति वक्तव्यमिति तदपवादः तथाच मुमुक्षोर्ब्रह्मणोजिज्ञासेत्यत्र अपवादापादे पुनरुत्तर्गस्थितेःकर्तृकर्मणोः कृतीत्यनेनैव षष्ठी तथा च कर्मणिचेति निषेधाप्रसराद्ब्रह्मजिज्ञासेति कर्मषष्टीसमासः सिद्धोभवति कवियेतस्मादेव विपक्षि ज्ञानकर्मणोः समुच्चयइति प्रलपति तन्न युध्यस्वेत्यतोमोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीते:विस्तरेण चैतदये भगवडीतापचनविरोधेनैव निराकरिष्यामः || 18 // नन्वेवमशोच्यानन्वशोचस्त्वमित्यादिना भीष्मादिवन्धविच्छेद 15251526052505051526052500 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy