SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.११ // 12 // ये साचिकास्ते देवायेनु राजतास्तामसाथ ते विपर्यस्तत्वाइसुराइति स्थिते सात्विकानामादानाय राजसतामसानां हानाय चाहार-1 यज्ञतपोदानानां त्रैविध्यमाह न केवलं अद्वैव त्रिविधा आहारोऽपि सर्वस्य प्रियास्त्रविधएव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्याविधायाः असंभवात् यथा दृष्टार्थः आहारखिविधस्तथा यज्ञतपोदानान्यदृष्टान्यपि विविधानि तत्र यजं व्याख्यास्यामोद्रव्यं दे-1 वतात्यागइति कल्पकारेवतोद्देशेन द्रव्यत्यागोयज्ञइति निरुतः सच यजति नाजुहोति नच चोदितत्वेन यागोहोमथेति द्विविधः उत्तिठद्धोमावषट्कारप्रयोगान्तायाज्यापुरोनुवाक्यावन्तो यजतयः उपविष्टहोमा. स्वाहाकारप्रयोगान्तायाज्यापुरोनुवाक्यारहिताः जुहोतयइति कल्पकारैर्व्याख्यातायज्ञशब्देनोक्तः तपः कायेन्द्रियशोषणं कृच्चान्द्रायणादि दानं | | // अहारस्त्वपि सर्वस्य त्रिविधोभवति प्रिय // यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु | // 7 // आयुः सत्त्ववलारोग्यमुखप्रीतिविवर्धनाः // रस्थाः स्निग्धाः स्थिराडद्याआहाराः सात्त्विकाप्रियाः॥८॥ | परस्वत्वापत्तिफलकः स्त्रस्क्त्वत्यागः तेषामानारयज्ञतपादानानां सात्त्विकराजसतामसभेदं मया व्याख्यायमानमिमं | शगु // 7 // आहारयज्ञतपोदानानां भेदः पञ्चदशाभाख्यायते तत्राहारभेदस्त्रिभिः आयुश्विर जीवनं सत्त्वं वित्तधैर्य बलवति दाखेपि निर्विकारत्वापादक बल शरीरसामर्थ्य स्वोचिते कार्य अमाभावप्रयोजक आरोग्य ध्याध्यभावः भोजनानन्तराल्हादस्ततिः। प्रीति जन कालेज्नभिनवराहित्यभिच्छोत्कण्ठयं तेषां विवर्धनाः विशेषेण वृद्धिदेतवः रस्याः आस्त्रायाः मधुररसप्रधानाः स्निग्धाः सहजनागनुकेन वा नेहेन युकाः स्थिराः रसायं शेन शरीरे चिरकालस्थायिनः स्याः वृदयंगताः दुर्गन्धाशुचित्वादिष्टादृष्टदोषशून्याः आहारावय॑चोप्यलेद्यपेयाः साविकानां प्रियाः एतैलिझैः सात्विकाज्ञेयाः सात्विकत्वमाभिलपद्भिश्चैतआदयाइ ระวังวะ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy