SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 615552255 निषभूतीन राजसान् यजन्तेऽन्ये राजसाज्ञयाः ये च प्रेतान् विपादयः स्वधर्मात्पच्यहिपाता वायवीयं देहमापनाः उल्कामुखकटपून नाइसंज्ञाः प्रेगाभवनीति मनु कान् पिशाचविशेषान् वा भूतगणांश्च सतमानकादींश्च तामसान् ये यजन्ले तेऽन्ये तामसाज्ञेयाः अन्य इति पदं विष्वपि लक्षग्योतनाव संबद्धयते / / 4 // एवमनात शास्त्राणां सवानिनिष्ठा कार्यतीनिर्णीता नत्र केचिद्राजसतामसाअपि प्राग्भधीय पुण्यपरिपाकासात्त्विकाभूत्वा शास्त्रीयसाधने अधिक्रियन्ते ये तु दुराग्रहेण देवपरिपाकमानर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाष्टाअसन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिनएवेत्याह दाभ्यां अशास्त्रविहितं शाखेण वेदेन प्रत्यक्षेणानामतेन वा न विहितं अशास्त्रेण बुद्धयाद्यागमेन बोधित वा घारं परस्यात्मनः पीडाकरं तपस्तप्तशिलारोडणादि तप्यन्ते कुर्वन्ति ये जनाः दम्भोधार्मिकत्वख्यापनं अहङ्कारोऽहमेव श्रेष्ठइति ॥अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः॥ दम्भाहकारसंयुक्ताः कामरागवलान्विताः॥५॥ कर्वयन्तः शरीरत्वं भूतग्राममचेतसः // मां चैवान्तः शरीरस्थं तान् विड्यासुरनिश्चयान् / 6 // दुरभिमानः ताभ्यां सम्यग्युक्ताः योगस्य सम्यक्त्वमनायासेन बियोगजननासामर्थ्य कामे काम्यमानविषये योरागस्तनिमित्तं बलमत्युग्रदुःखसहनसामर्थ्यं तेनान्विताः कामोविषयेऽमिलापः रागः सदानदभिनिविष्टवरूपोभियङ्गः बलमवश्य| मिद साधाय न्यामात्यायाः तैरन्धिताइति वा अतएव बलबदुःखदर्शीप्यनिवर्तमानाः कर्षयन्तः कृषी कुर्वन्नोथोपवासादिना शरीरस्थ मनग्राम देहेन्द्रिय सजानाकारेण परिणतं पृथिव्यादिभनसमुदायं अचेतसोविवेकशून्याः मां चान्तःशरीरस्थं भोक्तरूपेण स्थितं भोग्यस्य शारीरस्य कृषी करगेन कृषी कुर्वन्तएव मामन्तयामित्वेन शरीरान्तःस्थिां बुद्धित मृत्तिसाक्षीभूतमीश्वरमाजालङ्घनेन कर्षयन्तइति | वा तानैहिकसभोगविमुखान् परत्र चाधमगतिभागिनः सत्यार्थभ्रधानासुरनिश्चयान् आयुरोपितरूपोवेदार्थविरोधिनिश्चयोनयेषां तान् मनुष्यस्वेन प्रतीयमानानप्यसुरकार्यकारिलारसुगन्धिद्धि जानीहि परिहरगाय निश्चयस्यारत्वातर्विकाणां सर्वासामन्तः | करणवत्तीला नासुरत्वं अनुरवजानिरदिनानां च मनुष्याणां कर्मणैवासुरवातानपुरान्धिद्धीनि साक्षासोकामिनि च दृष्टव्यं // 5 // 6 // 1272525 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy