SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org 1525152515266555555 भिनिवेशरूपोममतालक्षणोदोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रोयुद्धोद्योगलक्षणायस्य सः तथा धर्मविषये निर्णायकप्रमाणादर्शनासमूह किमेतेषां वधोधर्मः किमेतत्परिपालनं धर्मः तथा किं पृथ्वीपरिपालनं धर्मः किंवा यथावस्थितोरण्यनिवासएव धर्महत्यादिसंश-15 याप्नं चेतोयस्य सतथा न चैतहिद्मः कतरन् नागरीयइत्यत्र व्याख्यानमेतत् एवंविधः सन्नह त्वा स्वामिदानीं पृच्छामि श्रेयइत्यनुषङ्गः अतोयन्निधितं ऐकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मत्वं हि साधनानन्तरमवश्यंभावित्वमैकान्तिकत्वं जातस्याविनाशआत्यन्तिकत्वं यथाद्यौषधेकृते कदाचिद्रोगनिवृत्तिन भवेदपि जातापिच रोगनिवत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते एवं कपि यागे प्रतिबन्धवशात्स्वर्गोन भवेदपि जातोपि स्वर्गोदुःखाक्रान्तोनश्यनि मेति नैकान्तिकत्वमात्यान्तिकत्वंवा तयोः तदुक्तं दुःखत्रयाभिघाताजिज्ञासा तदपघातके हेतौ दृष्टे सापार्थाचेन्नैकान्तास्यन्ततोभावादिति वृष्टवदानुभविकः सह्यविशुद्धिक्षयातिशययुक्तः तहिपरीतः कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः॥ यच्छ्रेयस्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् // 7 // नहि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोपण मिन्द्रियाणाम् // अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् // 8 // श्रेयान् व्यक्ताव्यक्तजविज्ञानादितिच ननु त्वं मम सखा नतु शिष्योऽतह शिष्यस्तेहमिति त्वदनुशासनयोग्यत्वादहं तव शिष्यएव भवामि नसखा न्यूनज्ञानत्वात् अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया नवशिष्यत्वशयोपेक्षणीयोहमित्यर्थः एतेन तदिज्ञानार्थं सगुरुमेवाभिगच्छेत्सामित्पाणिः श्रोत्रियं ब्रह्मनिटं भृगुर्वे वारुणिवरुणं पितरमुपससार अधीहि भगवोब्रह्मेत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्यर्थों |दर्शितः // 7 // ननु स्वयमेव त्वं अयोविचारय श्रुतसंपन्नोसि किंपरशिष्यत्वेनेत्यतआह यच्छेयः प्राप्नसत् कर्तृ मम शोकमपनुद्यादपनुदेनिवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयत्विति श्रुत्यर्थोदर्शितः शोकानपनोदे कोदोषइत्याशय तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति सर्वदा संतापकरमित्यर्थः नुनु युद्धे प्रयतमानस्य नव शोकनिवत्तिर्भविष्यति जेष्यासे चेत्तदा राज्यप्राप्त्या इतरथाच स्वर्गप्राप्त्या दावेतौ पुरुषी लोकइत्यादिधर्मशास्त्रादित्याशङ्कयाह अवाप्येत्यादिना शत्रुवर्जितं सस्यादिसम्पवंच राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामी 145152515251522155EN For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy