SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 11 // ननु भिक्षाशनस्य क्षत्रियंप्रति निषिद्धत्वायुद्धस्यत्र विहितत्वान् स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशयाह एतदपि न जानीमो| भक्ष्ययुद्धयोर्मध्ये कतरत् नोस्माकं गरीयः श्रेष्ठं किंभैल्य हिंसाशून्यत्वादुत युद्धं स्वधर्मत्वादिति इदंच न विद्मः आरब्धेपि युद्धे यहा वयं जयेमातिशयीमाह यदिवा नोस्मान् जयेयुर्धार्तराष्ट्राः उभयोः साम्यपक्षोप्यर्थाद्वोन्दुव्यः किंच जातोपि जयोनः फलतः पराजयएव यतोयान् बन्धून हत्वा जीवितमाप वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं तएवावस्थिताः संमुखे धार्तराष्ट्राः धृतराष्ट्रसम्बान्धनोभीष्मद्रोणादयः | सर्वेपि तस्माद्वैल्यायुद्धस्य श्रेष्ठत्वमसिद्धमित्यर्थः तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारिविशेषणान्युक्तानि तत्र नच श्रेयोनुपदयामि हत्वा स्वजनमाहवइत्यत्र रणे हतस्य परित्राट्समानयोगक्षेमत्वोक्तेः अन्यत् श्रेयोन्यतैव प्रेयइत्यादिश्रुतिसिद्धं श्रेयोमोक्षाख्यमुपन्यस्तं अर्थाच्च तदितरदश्रेयहति नित्यानित्यवस्तुविवेकोदर्शितः न काझे विजयं कृष्णेत्यत्रैहिकफलाविरागः अ नचैतविद्मःकतरन्नोगरीयोयदा जयेम यदि वा नोजयेयुः॥यानेव हत्वा न जिजीविषामस्ते. वस्थिताः प्रमुखे धार्तराष्ट्राः // 6 // पित्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः नरके नियते वासः इत्यत्र स्थूलदेहातिरिक्तआत्मा किन्नोराज्येनेति व्याख्यात वर्त्मना शमः किंभोगैरितिदमः याप्यते न पश्यन्तीत्यत्र निलीभता तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा इतिप्रथमाध्यायस्यार्थः ससन्यास साधनसूचनं अस्मिंस्त्वध्याये श्रेयोभोक्तं भैल्यमपीत्यत्र भिक्षाचर्योपलक्षितः सन्यासः प्रतिपादितः // 6 // गुरूपसदनमिदानी प्रतिपाद्यते समधिगतसंसारदोषस्यानितरां निर्विष्णस्य विधिवद्गुरुमुपसन्नस्यैव विद्याग्रहणेधिकारात् नदेवं भीष्मादिसङ्कटवशान् व्युत्थायाथ भिक्षाचर्य चरन्तीति श्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाष प्रदर्य विधिवदुपरत्तिमापि तत्सङ्कटव्याजेनैव दर्शयति यः स्वल्पाम पि वित्तक्षति नक्षमते सकृपणइति लोके प्रसिद्धस्तद्विधवादखिलोनात्मविदप्राप्त पुरुषार्थनया कृपणोभवति योवाएतदक्षरं गार्ग्यविदित्वास्मा लोकापैति सकृपणइति श्रुतेः तस्यभावः कार्पण्य अनात्माध्यासवत्वं तनिमित्तोस्मिन् जन्मन्येनएव मदीयास्तेषु हसेषु किं जीवितेनेत्य For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy