SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.११ प्राकृतान् वासुकिप्रभूतीन् पश्यामीति सर्वबान्धयः॥१५॥ यत्र भावहे सर्वमिदं वृटवान् नमेय विशिनटि बाहवउदगाण वस्त्राणि नेत्राणि चानेकानि यस्य तमनेक वाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः सर्वत्र अनन्तानि रूपाणि यस्वेति तं तव तु पुनर्नान्तमवसानं न मध्य नाप्यादि पश्यामि सर्वगतत्वात् हेविश्वेश्वर हेविश्वरूप संवोधन इयमतिसंभ्रमात् // 16 // तमेव विश्वरूपं भगवन्तं प्रकारान्तरेण मिशिनष्टि किरीटगदाचक्रधारिणं च सर्वतोदीतिमन्तं तेजोराार्टी च अतएव दुर्निरीक्षं दिव्येन चक्षुषा विना निरीक्षितुमशक्यं | सयकारपाठे दुःशब्दोपन्हववचनः अनिरीक्ष्यमिति यावत् दीप्तयोरसलार्कयो१रिव द्युतिर्यस्य तमप्रमेयमित्थमयमिति परिच्छेत्तमशक्यं त्वां | अनेकवाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोनन्तरूपम् // नान्तं न मध्यं न पुनस्तवादि पश्यामि विश्वेश्वर विश्वरूप // 16 // किरिटिनं गदिनं चक्रिणं च तेजोराशि सर्वतोदीप्ति | मन्तम् // पश्यानि त्वां दुनिरीक्ष्यं समन्तादीप्ताऽनलार्कद्युतिमप्रमेयम् // 17 // त्वमक्षरं | परमं वेदितव्यं त्वमस्म विश्यस्य परं निधानम् // त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोमतोमे // 18 // अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसयनेत्रम् // पश्यामि त्वा दीलताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् // 19 // समन्तात्सर्वतः पश्यानि दिव्येन चक्षुषा अतोऽधिकारिभेदार्निरीक्षं पश्या नीति न विरोधः // 17 // एवं तवातनिरतिशयैश्वर्यदर्शनादनुनिनोमि त्वमेवाक्षरं परनं ब्रह्म वेदितव्यं मुमुक्षुभिर्वेदानश्रवणादिना त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतस्मिनिति निधानमाश्रयः अतएव बमव्ययोनित्यः शाश्वतस्य नित्यवेदप्रतिपाद्यतयाऽस्य धर्मस्य गोता पालयिता शाश्रताने संबोधनं वा तस्मिन्पक्षेऽव्ययोविनाशरहितः अतएव सनातनचिरन्तनः पुरुषोयः परमात्मा सएव वं मे मतोविदिनोसि // 18 // किंच आदित्त्पत्तिमध्य स्थितिरन्तोविनागस्तद्रहितं अनादिमध्यान्तं अनन्तं वीर्य प्रभावोयस्य तं अनन्तावाहवीयस्य तं उपलक्षणमेतन्मुखादीनामपि शशियों नेत्रे यस्य तं | || 130 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy