SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बत: तत्र विश्वरूपे शरीरे पाण्डवोर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् / 13 // एवम तदर्शनेप्यर्जुनोन विभयाच कार नापि नेत्रे || संचचार नापि संभ्रमात्यातव्य विसरमार नापि तस्माद्दे शादपससार कित्यतिधीरत्वात्तत्कालीवितमेव व्यवजहार महति चित्तोमे-15 पीत्याह ततस्तदर्शनादनन्तर विस्मयनाद्भुतदर्शनप्रभवेनालौकिकचित्तचमत्कारविशेषेणाविष्टोव्याप्तः अतएव वृष्टरोमा पुलकितःसन् सप्रख्यातमहादेवसयामादिप्रभावः धनञ्जयः युधिष्ठिरराजन येउत्तरगोयहे च सर्वान् वीरान् जित्वा धनमात्दृतवानिति प्रथितमहापरा. कमोनिधीरः साक्षादमिरिनि वा महातेजस्वित्वात् देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलनेन प्रणम्य प्रकर्षण भाक्तश्रद्धातिशवेन नवा नमस्कृत्य कृताञ्जलिः संपुढीकृतहस्तयुगः समभाषतोक्तवान् अत्र विस्मयाख्यस्थायिभावस्यार्जुन गतस्यालम्बनविभा | ततः सविस्मयाविटोष्टरोमा धनजयः // प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४॥ | अर्जुनउवाच // पश्यामि देवांस्तव देव देहे सर्वास्तथा भूतविशेषसंघान् // ब्रह्माणमीशं कमलासनस्थम्पींश्च सर्वानुरगांश्च दिव्यात् // 15 // वन भगवता विश्वरूपेणोलीपनविभावेनासकृतदर्शनेनानुभावन साचिकरोगहण नमस्कारेणाञ्जलिकरणेन चाव्यभिचारिणा चानुभा. वासिन वा तिमतिहर्षवितर्कादिना परिपोत्सवासनानां श्रोतृणां तादृशश्चित्त चमत्कारोऽपि तद्भदानध्यवसायास्परिपोपं गतः परमानन्दास्वादरूपेणाटुतरसोभवतीति सूचितम् / / 14 // यादगमा दर्शितं विचरू नद्भगवत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहोनम भाग्यप्रकर्षइति स्वानुभवमाविष्कुर्वन् पश्यामि चाक्षुषज्ञानविषयीकरोमि हेदेव तव देहे विश्वरूपे देवान्वस्वादीन्सर्वान् तथा भूतविशेषाणां स्थावराणां जनानां च नानासंस्थानानां संधान्तमहान् तथा ब्रह्माण चर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पथिवीपद्मनध्ये मेरकणिकासनस्थं भगवन्नाभिकमलासनस्थामति वा तथा अपच सन्मिासिवादीन् ब्रह्मपुत्रान् उरगांव दिव्यान For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy