________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बत: तत्र विश्वरूपे शरीरे पाण्डवोर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् / 13 // एवम तदर्शनेप्यर्जुनोन विभयाच कार नापि नेत्रे || संचचार नापि संभ्रमात्यातव्य विसरमार नापि तस्माद्दे शादपससार कित्यतिधीरत्वात्तत्कालीवितमेव व्यवजहार महति चित्तोमे-15 पीत्याह ततस्तदर्शनादनन्तर विस्मयनाद्भुतदर्शनप्रभवेनालौकिकचित्तचमत्कारविशेषेणाविष्टोव्याप्तः अतएव वृष्टरोमा पुलकितःसन् सप्रख्यातमहादेवसयामादिप्रभावः धनञ्जयः युधिष्ठिरराजन येउत्तरगोयहे च सर्वान् वीरान् जित्वा धनमात्दृतवानिति प्रथितमहापरा. कमोनिधीरः साक्षादमिरिनि वा महातेजस्वित्वात् देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलनेन प्रणम्य प्रकर्षण भाक्तश्रद्धातिशवेन नवा नमस्कृत्य कृताञ्जलिः संपुढीकृतहस्तयुगः समभाषतोक्तवान् अत्र विस्मयाख्यस्थायिभावस्यार्जुन गतस्यालम्बनविभा | ततः सविस्मयाविटोष्टरोमा धनजयः // प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४॥ | अर्जुनउवाच // पश्यामि देवांस्तव देव देहे सर्वास्तथा भूतविशेषसंघान् // ब्रह्माणमीशं कमलासनस्थम्पींश्च सर्वानुरगांश्च दिव्यात् // 15 // वन भगवता विश्वरूपेणोलीपनविभावेनासकृतदर्शनेनानुभावन साचिकरोगहण नमस्कारेणाञ्जलिकरणेन चाव्यभिचारिणा चानुभा. वासिन वा तिमतिहर्षवितर्कादिना परिपोत्सवासनानां श्रोतृणां तादृशश्चित्त चमत्कारोऽपि तद्भदानध्यवसायास्परिपोपं गतः परमानन्दास्वादरूपेणाटुतरसोभवतीति सूचितम् / / 14 // यादगमा दर्शितं विचरू नद्भगवत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहोनम भाग्यप्रकर्षइति स्वानुभवमाविष्कुर्वन् पश्यामि चाक्षुषज्ञानविषयीकरोमि हेदेव तव देहे विश्वरूपे देवान्वस्वादीन्सर्वान् तथा भूतविशेषाणां स्थावराणां जनानां च नानासंस्थानानां संधान्तमहान् तथा ब्रह्माण चर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पथिवीपद्मनध्ये मेरकणिकासनस्थं भगवन्नाभिकमलासनस्थामति वा तथा अपच सन्मिासिवादीन् ब्रह्मपुत्रान् उरगांव दिव्यान For Private and Personal Use Only