SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नी. म. अ.१० दमयतामदान्तानुत्पथान पथि प्रवर्तयतामुत्पथप्रवृतौ निग्रहहेतुर्दण्डोहमाम जिगीषतां जेनुमिच्छतां नीतियायोजयोपायस्य प्रकाशकोऽहमस्मि गुह्यानां गोप्यानां गोपनहेतुर्मानं वाचं यमत्वमहमास्मि नहि तूष्णी स्थितस्याभिप्रायोज्ञायते गुह्यानां गोप्यानां मध्ये सम्यक् सन्यासश्रवणमननपूर्वकमात्मनोनिदिध्यासनलक्षणं मौनं चाइनस्ति ज्ञान यतां ज्ञानिनां यच्वणमनननिदिध्यासनपरिपाकप्रभवमद्वितीयात्मसाक्षात्काररूपं सर्वाज्ञानविरोधिज्ञानं तदहमस्मि / / 38 // यदपि च सर्वभूतानां प्राह कारणं बीजं तन्मायो दण्डोदमयतामस्मि नीतिरस्मि जिगीपताम् // मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् // 38 // यच्चापि सर्वभूतानां बीजं तदहमर्जुन // न तदस्ति विना यत्स्यान्मया भूतं चराचरम् // 39 // नान्तोस्ति मम दिव्यानां विभूतीनां परन्तप // एषतूदेशतः प्रोक्तोविभूतेर्विस्तरोमया // 40 // यद्यविभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा // तत्तदेवावगच्छ त्वं मम तजोशसंभवम् // 41 // 25:52519552515255251525152515. पाधिकं चैतन्यमहमेव हेअर्जुन मया विना यत्स्याद्भवेचरमचरं वा भतं वस्तु तन्नास्त्येव यतः सर्व मत्कार्यमेवेत्यर्थः // 39 // प्रकरणार्थमुपसंहरन् विभूति संक्षिपति हेपरंतप परेषां शत्रूणां कामक्रोधलोभादीनां तापजनक मम दिव्यानां विभुतीनामन्तइयत्ता नास्ति अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्मात्रविषयत्वात्सर्वज्ञतायाः एषतु त्वां प्रत्युद्देशनएकदेशेन प्रो कोविभनेविस्तरोविस्तारोमया ॥४०॥अनुक्ताअपि भगवतीविभूतीः संग्रहीतुमुपलक्षणमिद मुच्यते यद्यत्सत्त्वं प्राणि विभूतिमदैश्वर्ययुक्तं तथा श्रीमत् श्रीलक्ष्मीः सम्पत् शोभा कान्तिर्वा तया युक्त तथा ऊर्जितं बलाद्यनिशयेन युक्तं तत्तदेव मम तेजसः शक्तरंदोन संभूतं त्वमवगच्छ जानीहि // 11 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy